La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 14:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tatpa"scaad t.rtiiyo duuta upasthaayoccairavadat, ya.h ka"scita ta.m "sa"su.m tasya pratimaa nca pra.namati svabhaale svakare vaa kala"nka.m g.rhlaati ca

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तत्पश्चाद् तृतीयो दूत उपस्थायोच्चैरवदत्, यः कश्चित तं शशुं तस्य प्रतिमाञ्च प्रणमति स्वभाले स्वकरे वा कलङ्कं गृह्लाति च

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৎপশ্চাদ্ তৃতীযো দূত উপস্থাযোচ্চৈৰৱদৎ, যঃ কশ্চিত তং শশুং তস্য প্ৰতিমাঞ্চ প্ৰণমতি স্ৱভালে স্ৱকৰে ৱা কলঙ্কং গৃহ্লাতি চ

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তৎপশ্চাদ্ তৃতীযো দূত উপস্থাযোচ্চৈরৱদৎ, যঃ কশ্চিত তং শশুং তস্য প্রতিমাঞ্চ প্রণমতি স্ৱভালে স্ৱকরে ৱা কলঙ্কং গৃহ্লাতি চ

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတ္ပၑ္စာဒ် တၖတီယော ဒူတ ဥပသ္ထာယောစ္စဲရဝဒတ်, ယး ကၑ္စိတ တံ ၑၑုံ တသျ ပြတိမာဉ္စ ပြဏမတိ သွဘာလေ သွကရေ ဝါ ကလင်္ကံ ဂၖဟ္လာတိ စ

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatpazcAd tRtIyO dUta upasthAyOccairavadat, yaH kazcita taM zazuM tasya pratimAnjca praNamati svabhAlE svakarE vA kalagkaM gRhlAti ca

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્પશ્ચાદ્ તૃતીયો દૂત ઉપસ્થાયોચ્ચૈરવદત્, યઃ કશ્ચિત તં શશું તસ્ય પ્રતિમાઞ્ચ પ્રણમતિ સ્વભાલે સ્વકરે વા કલઙ્કં ગૃહ્લાતિ ચ

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 14:9
7 Referencias Cruzadas  

te.saa.m yaatanaayaa dhuumo .anantakaala.m yaavad udgami.syati ye ca pa"su.m tasya pratimaa nca puujayanti tasya naamno .a"nka.m vaa g.rhlanti te divaani"sa.m ka ncana viraama.m na praapsyanti|


tata.h prathamo duuto gatvaa svaka.mse yadyad avidyata tat p.rthivyaam asraavayat tasmaat pa"so.h kala"nkadhaari.naa.m tatpratimaapuujakaanaa.m maanavaanaa.m "sariire.su vyathaajanakaa du.s.tavra.naa abhavan|


ii"svarasya daasaa yaavad asmaabhi rbhaale.su mudrayaa"nkitaa na bhavi.syanti taavat p.rthivii samudro tarava"sca yu.smaabhi rna hi.msyantaa.m|