tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato .arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|
प्रकाशितवाक्य 14:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tatpa"scaad dvitiiya eko duuta upasthaayaavadat patitaa patitaa saa mahaabaabil yaa sarvvajaatiiyaan svakiiya.m vyabhicaararuupa.m krodhamadam apaayayat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तत्पश्चाद् द्वितीय एको दूत उपस्थायावदत् पतिता पतिता सा महाबाबिल् या सर्व्वजातीयान् स्वकीयं व्यभिचाररूपं क्रोधमदम् अपाययत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎপশ্চাদ্ দ্ৱিতীয একো দূত উপস্থাযাৱদৎ পতিতা পতিতা সা মহাবাবিল্ যা সৰ্ৱ্ৱজাতীযান্ স্ৱকীযং ৱ্যভিচাৰৰূপং ক্ৰোধমদম্ অপাযযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎপশ্চাদ্ দ্ৱিতীয একো দূত উপস্থাযাৱদৎ পতিতা পতিতা সা মহাবাবিল্ যা সর্ৱ্ৱজাতীযান্ স্ৱকীযং ৱ্যভিচাররূপং ক্রোধমদম্ অপাযযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္ပၑ္စာဒ် ဒွိတီယ ဧကော ဒူတ ဥပသ္ထာယာဝဒတ် ပတိတာ ပတိတာ သာ မဟာဗာဗိလ် ယာ သရွွဇာတီယာန် သွကီယံ ဝျဘိစာရရူပံ ကြောဓမဒမ် အပါယယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatpazcAd dvitIya EkO dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhicArarUpaM krOdhamadam apAyayat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્પશ્ચાદ્ દ્વિતીય એકો દૂત ઉપસ્થાયાવદત્ પતિતા પતિતા સા મહાબાબિલ્ યા સર્વ્વજાતીયાન્ સ્વકીયં વ્યભિચારરૂપં ક્રોધમદમ્ અપાયયત્| |
tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato .arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h|
tadaanii.m mahaanagarii trikha.n.daa jaataa bhinnajaatiiyaanaa.m nagaraa.ni ca nyapatan mahaabaabil ce"svare.na svakiiyapraca.n.dakopamadiraapaatradaanaartha.m sa.msm.rtaa|
apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|
vicaaraaj naa"sca tasyaiva satyaa nyaayyaa bhavanti ca| yaa svave"syaakriyaabhi"sca vyakarot k.rtsnamedinii.m| taa.m sa da.n.ditavaan ve"syaa.m tasyaa"sca karatastathaa| "so.nitasya svadaasaanaa.m sa.m"sodha.m sa g.rhiitavaan||