yadaha.m yu.smaan tamasi vacmi tad yu.smaabhirdiiptau kathyataa.m; kar.naabhyaa.m yat "sruuyate tad gehopari pracaaryyataa.m|
प्रकाशितवाक्य 14:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰম্ আকাশমধ্যেনোড্ডীযমানো ঽপৰ একো দূতো মযা দৃষ্টঃ সো ঽনন্তকালীযং সুসংৱাদং ধাৰযতি স চ সুসংৱাদঃ সৰ্ৱ্ৱজাতীযান্ সৰ্ৱ্ৱৱংশীযান্ সৰ্ৱ্ৱভাষাৱাদিনঃ সৰ্ৱ্ৱদেশীযাংশ্চ পৃথিৱীনিৱাসিনঃ প্ৰতি তেন ঘোষিতৱ্যঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরম্ আকাশমধ্যেনোড্ডীযমানো ঽপর একো দূতো মযা দৃষ্টঃ সো ঽনন্তকালীযং সুসংৱাদং ধারযতি স চ সুসংৱাদঃ সর্ৱ্ৱজাতীযান্ সর্ৱ্ৱৱংশীযান্ সর্ৱ্ৱভাষাৱাদিনঃ সর্ৱ্ৱদেশীযাংশ্চ পৃথিৱীনিৱাসিনঃ প্রতি তেন ঘোষিতৱ্যঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရမ် အာကာၑမဓျေနောဍ္ဍီယမာနော 'ပရ ဧကော ဒူတော မယာ ဒၖၐ္ဋး သော 'နန္တကာလီယံ သုသံဝါဒံ ဓာရယတိ သ စ သုသံဝါဒး သရွွဇာတီယာန် သရွွဝံၑီယာန် သရွွဘာၐာဝါဒိနး သရွွဒေၑီယာံၑ္စ ပၖထိဝီနိဝါသိနး ပြတိ တေန ဃောၐိတဝျး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaram AkAzamadhyEnOPPIyamAnO 'para EkO dUtO mayA dRSTaH sO 'nantakAlIyaM susaMvAdaM dhArayati sa ca susaMvAdaH sarvvajAtIyAn sarvvavaMzIyAn sarvvabhASAvAdinaH sarvvadEzIyAMzca pRthivInivAsinaH prati tEna ghOSitavyaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરમ્ આકાશમધ્યેનોડ્ડીયમાનો ઽપર એકો દૂતો મયા દૃષ્ટઃ સો ઽનન્તકાલીયં સુસંવાદં ધારયતિ સ ચ સુસંવાદઃ સર્વ્વજાતીયાન્ સર્વ્વવંશીયાન્ સર્વ્વભાષાવાદિનઃ સર્વ્વદેશીયાંશ્ચ પૃથિવીનિવાસિનઃ પ્રતિ તેન ઘોષિતવ્યઃ| |
yadaha.m yu.smaan tamasi vacmi tad yu.smaabhirdiiptau kathyataa.m; kar.naabhyaa.m yat "sruuyate tad gehopari pracaaryyataa.m|
atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|
puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,
kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|
asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan
anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro
kintu vaakya.m pare"sasyaanantakaala.m viti.s.thate| tadeva ca vaakya.m susa.mvaadena yu.smaakam antike prakaa"sita.m|
tata.h sa maam avadat bahuun jaativa.m"sabhaa.saavadiraajaan adhi tvayaa puna rbhavi.syadvaakya.m vaktavya.m|
kintu tuurii.m vaadi.syata.h saptamaduutasya tuuriivaadanasamaya ii"svarasya guptaa mantra.naa tasya daasaan bhavi.syadvaadina.h prati tena susa.mvaade yathaa prakaa"sitaa tathaiva siddhaa bhavi.syati|
apara.m dhaarmmikai.h saha yodhanasya te.saa.m paraajayasya caanumati.h sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvabhaa.saavaadinaa.m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|
tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|
apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|
tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|