martyasvargiiyaa.naa.m bhaa.saa bhaa.samaa.no.aha.m yadi premahiino bhaveya.m tarhi vaadakataalasvaruupo ninaadakaaribheriisvaruupa"sca bhavaami|
प्रकाशितवाक्य 14:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantara.m bahutoyaanaa.m rava iva gurutarastanitasya ca rava iva eko rava.h svargaat mayaa"sraavi| mayaa "sruta.h sa ravo vii.naavaadakaanaa.m vii.naavaadanasya sad.r"sa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং বহুতোযানাং ৰৱ ইৱ গুৰুতৰস্তনিতস্য চ ৰৱ ইৱ একো ৰৱঃ স্ৱৰ্গাৎ মযাশ্ৰাৱি| মযা শ্ৰুতঃ স ৰৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং বহুতোযানাং রৱ ইৱ গুরুতরস্তনিতস্য চ রৱ ইৱ একো রৱঃ স্ৱর্গাৎ মযাশ্রাৱি| মযা শ্রুতঃ স রৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဗဟုတောယာနာံ ရဝ ဣဝ ဂုရုတရသ္တနိတသျ စ ရဝ ဣဝ ဧကော ရဝး သွရ္ဂာတ် မယာၑြာဝိ၊ မယာ ၑြုတး သ ရဝေါ ဝီဏာဝါဒကာနာံ ဝီဏာဝါဒနသျ သဒၖၑး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં બહુતોયાનાં રવ ઇવ ગુરુતરસ્તનિતસ્ય ચ રવ ઇવ એકો રવઃ સ્વર્ગાત્ મયાશ્રાવિ| મયા શ્રુતઃ સ રવો વીણાવાદકાનાં વીણાવાદનસ્ય સદૃશઃ| |
martyasvargiiyaa.naa.m bhaa.saa bhaa.samaa.no.aha.m yadi premahiino bhaveya.m tarhi vaadakataalasvaruupo ninaadakaaribheriisvaruupa"sca bhavaami|
tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,
tata.h para.m tau svargaad uccairida.m kathayanta.m ravam a"s.r.nutaa.m yuvaa.m sthaanam etad aarohataa.m tatastayo.h "satru.su niriik.samaa.ne.su tau meghena svargam aaruu.dhavantau|
anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||
vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,
vallakiivaadinaa.m "sabda.m puna rna "sro.syate tvayi| gaathaakaanaa nca "sabdo vaa va.m"siituuryyaadivaadinaa.m| "silpakarmmakara.h ko .api puna rna drak.syate tvayi| pe.sa.niiprastaradhvaana.h puna rna "sro.syate tvayi|
patre g.rhiite catvaara.h praa.nina"scaturvi.m.m"satipraaciinaa"sca tasya me.sa"saavakasyaantike pra.nipatanti te.saam ekaikasya karayo rvii.naa.m sugandhidravyai.h paripuur.na.m svar.namayapaatra nca ti.s.thati taani pavitralokaanaa.m praarthanaasvaruupaa.ni|
anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|
prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|