aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|
प्रकाशितवाक्य 14:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h sa duuta.h p.rthivyaa.m svadaatra.m prasaaryya p.rthivyaa draak.saaphalacchedanam akarot tatphalaani ce"svarasya krodhasvaruupasya mahaaku.n.dasya madhya.m nirak.sipat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः स दूतः पृथिव्यां स्वदात्रं प्रसार्य्य पृथिव्या द्राक्षाफलच्छेदनम् अकरोत् तत्फलानि चेश्वरस्य क्रोधस्वरूपस्य महाकुण्डस्य मध्यं निरक्षिपत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স দূতঃ পৃথিৱ্যাং স্ৱদাত্ৰং প্ৰসাৰ্য্য পৃথিৱ্যা দ্ৰাক্ষাফলচ্ছেদনম্ অকৰোৎ তৎফলানি চেশ্ৱৰস্য ক্ৰোধস্ৱৰূপস্য মহাকুণ্ডস্য মধ্যং নিৰক্ষিপৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স দূতঃ পৃথিৱ্যাং স্ৱদাত্রং প্রসার্য্য পৃথিৱ্যা দ্রাক্ষাফলচ্ছেদনম্ অকরোৎ তৎফলানি চেশ্ৱরস্য ক্রোধস্ৱরূপস্য মহাকুণ্ডস্য মধ্যং নিরক্ষিপৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဒူတး ပၖထိဝျာံ သွဒါတြံ ပြသာရျျ ပၖထိဝျာ ဒြာက္ၐာဖလစ္ဆေဒနမ် အကရောတ် တတ္ဖလာနိ စေၑွရသျ ကြောဓသွရူပသျ မဟာကုဏ္ဍသျ မဓျံ နိရက္ၐိပတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa dUtaH pRthivyAM svadAtraM prasAryya pRthivyA drAkSAphalacchEdanam akarOt tatphalAni cEzvarasya krOdhasvarUpasya mahAkuNPasya madhyaM nirakSipat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ દૂતઃ પૃથિવ્યાં સ્વદાત્રં પ્રસાર્ય્ય પૃથિવ્યા દ્રાક્ષાફલચ્છેદનમ્ અકરોત્ તત્ફલાનિ ચેશ્વરસ્ય ક્રોધસ્વરૂપસ્ય મહાકુણ્ડસ્ય મધ્યં નિરક્ષિપત્| |
aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|