manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
प्रकाशितवाक्य 14:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tatastena meghaaruu.dhena p.rthivyaa.m daatra.m prasaaryya p.rthivyaa.h "sasyacchedana.m k.rta.m| Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তেন মেঘাৰূঢেন পৃথিৱ্যাং দাত্ৰং প্ৰসাৰ্য্য পৃথিৱ্যাঃ শস্যচ্ছেদনং কৃতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তেন মেঘারূঢেন পৃথিৱ্যাং দাত্রং প্রসার্য্য পৃথিৱ্যাঃ শস্যচ্ছেদনং কৃতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေန မေဃာရူဎေန ပၖထိဝျာံ ဒါတြံ ပြသာရျျ ပၖထိဝျား ၑသျစ္ဆေဒနံ ကၖတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastEna mEghArUPhEna pRthivyAM dAtraM prasAryya pRthivyAH zasyacchEdanaM kRtaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તેન મેઘારૂઢેન પૃથિવ્યાં દાત્રં પ્રસાર્ય્ય પૃથિવ્યાઃ શસ્યચ્છેદનં કૃતં| |
manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
tadanantara.m niriik.samaa.nena mayaa "svetavar.na eko megho d.r.s.tastanmeghaaruu.dho jano maanavaputraak.rtirasti tasya "sirasi suvar.nakirii.ta.m kare ca tiik.s.na.m daatra.m ti.s.thati|
tata.h param anya eko duuto mandiraat nirgatyoccai.hsvare.na ta.m meghaaruu.dha.m sambhaa.syaavadat tvayaa daatra.m prasaaryya "sasyacchedana.m kriyataa.m "sasyacchedanasya samaya upasthito yato medinyaa.h "sasyaani paripakkaani|
anantaram apara eko duuta.h svargasthamandiraat nirgata.h so .api tiik.s.na.m daatra.m dhaarayati|
tata.h sa duuta.h p.rthivyaa.m svadaatra.m prasaaryya p.rthivyaa draak.saaphalacchedanam akarot tatphalaani ce"svarasya krodhasvaruupasya mahaaku.n.dasya madhya.m nirak.sipat|