he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya.m matsannidhim aagacchata, aha.m yu.smaan vi"sramayi.syaami|
प्रकाशितवाक्य 14:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script te.saa.m yaatanaayaa dhuumo .anantakaala.m yaavad udgami.syati ye ca pa"su.m tasya pratimaa nca puujayanti tasya naamno .a"nka.m vaa g.rhlanti te divaani"sa.m ka ncana viraama.m na praapsyanti| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং যাতনাযা ধূমো ঽনন্তকালং যাৱদ্ উদ্গমিষ্যতি যে চ পশুং তস্য প্ৰতিমাঞ্চ পূজযন্তি তস্য নাম্নো ঽঙ্কং ৱা গৃহ্লন্তি তে দিৱানিশং কঞ্চন ৱিৰামং ন প্ৰাপ্স্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং যাতনাযা ধূমো ঽনন্তকালং যাৱদ্ উদ্গমিষ্যতি যে চ পশুং তস্য প্রতিমাঞ্চ পূজযন্তি তস্য নাম্নো ঽঙ্কং ৱা গৃহ্লন্তি তে দিৱানিশং কঞ্চন ৱিরামং ন প্রাপ্স্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ ယာတနာယာ ဓူမော 'နန္တကာလံ ယာဝဒ် ဥဒ္ဂမိၐျတိ ယေ စ ပၑုံ တသျ ပြတိမာဉ္စ ပူဇယန္တိ တသျ နာမ္နော 'င်္ကံ ဝါ ဂၖဟ္လန္တိ တေ ဒိဝါနိၑံ ကဉ္စန ဝိရာမံ န ပြာပ္သျန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM yAtanAyA dhUmO 'nantakAlaM yAvad udgamiSyati yE ca pazuM tasya pratimAnjca pUjayanti tasya nAmnO 'gkaM vA gRhlanti tE divAnizaM kanjcana virAmaM na prApsyanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં યાતનાયા ધૂમો ઽનન્તકાલં યાવદ્ ઉદ્ગમિષ્યતિ યે ચ પશું તસ્ય પ્રતિમાઞ્ચ પૂજયન્તિ તસ્ય નામ્નો ઽઙ્કં વા ગૃહ્લન્તિ તે દિવાનિશં કઞ્ચન વિરામં ન પ્રાપ્સ્યન્તિ| |
he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya.m matsannidhim aagacchata, aha.m yu.smaan vi"sramayi.syaami|
pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|
kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|
anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||
sa prathamapa"sorantike tasya sarvva.m paraakrama.m vyavaharati vi"se.sato yasya prathamapa"sorantikak.sata.m pratiikaara.m gata.m tasya puujaa.m p.rthivii.m tannivaasina"sca kaarayati|
apara.m tasya pa"so.h pratimaa yathaa bhaa.sate yaavanta"sca maanavaastaa.m pa"supratimaa.m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa.h praa.naprati.s.thaartha.m saamarthya.m tasmaa adaayi|
tasmaad ye ta.m kala"nkamarthata.h pa"so rnaama tasya naamna.h sa.mkhyaa"nka.m vaa dhaarayanti taan vinaa pare.na kenaapi krayavikraye karttu.m na "sakyete|
tatpa"scaad t.rtiiyo duuta upasthaayoccairavadat, ya.h ka"scita ta.m "sa"su.m tasya pratimaa nca pra.namati svabhaale svakare vaa kala"nka.m g.rhlaati ca
duure ti.s.thantastasyaa daahasya dhuuma.m niriik.samaa.naa uccai.hsvare.na vadanti tasyaa mahaanagaryyaa.h ki.m tulya.m?
vyabhicaarastayaa saarddha.m sukhabhoga"sca yai.h k.rta.h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi.syanti vak.saa.msi caahani.syanti baahubhi.h|
punarapi tairidamukta.m yathaa, bruuta pare"svara.m dhanya.m yannitya.m nityameva ca| tasyaa daahasya dhuumo .asau di"samuurddhvamude.syati||
te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|
tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|
tathaastu dhanyavaada"sca tejo j naana.m pra"sa.msana.m| "sauryya.m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare.asmaaka.m nitya.m nitya.m tathaastviti|