La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 14:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং নিৰীক্ষমাণেন মযা মেষশাৱকো দৃষ্টঃ স সিযোনপৰ্ৱ্ৱতস্যোপৰ্য্যতিষ্ঠৎ, অপৰং যেষাং ভালেষু তস্য নাম তৎপিতুশ্চ নাম লিখিতমাস্তে তাদৃশাশ্চতুশ্চৎৱাৰিংশৎসহস্ৰাধিকা লক্ষলোকাস্তেন সাৰ্দ্ধম্ আসন্|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং নিরীক্ষমাণেন মযা মেষশাৱকো দৃষ্টঃ স সিযোনপর্ৱ্ৱতস্যোপর্য্যতিষ্ঠৎ, অপরং যেষাং ভালেষু তস্য নাম তৎপিতুশ্চ নাম লিখিতমাস্তে তাদৃশাশ্চতুশ্চৎৱারিংশৎসহস্রাধিকা লক্ষলোকাস্তেন সার্দ্ধম্ আসন্|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ နိရီက္ၐမာဏေန မယာ မေၐၑာဝကော ဒၖၐ္ဋး သ သိယောနပရွွတသျောပရျျတိၐ္ဌတ်, အပရံ ယေၐာံ ဘာလေၐု တသျ နာမ တတ္ပိတုၑ္စ နာမ လိခိတမာသ္တေ တာဒၖၑာၑ္စတုၑ္စတွာရိံၑတ္သဟသြာဓိကာ လက္ၐလောကာသ္တေန သာရ္ဒ္ဓမ် အာသန်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM nirIkSamANEna mayA mESazAvakO dRSTaH sa siyOnaparvvatasyOparyyatiSThat, aparaM yESAM bhAlESu tasya nAma tatpituzca nAma likhitamAstE tAdRzAzcatuzcatvAriMzatsahasrAdhikA lakSalOkAstEna sArddham Asan|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં નિરીક્ષમાણેન મયા મેષશાવકો દૃષ્ટઃ સ સિયોનપર્વ્વતસ્યોપર્ય્યતિષ્ઠત્, અપરં યેષાં ભાલેષુ તસ્ય નામ તત્પિતુશ્ચ નામ લિખિતમાસ્તે તાદૃશાશ્ચતુશ્ચત્વારિંશત્સહસ્રાધિકા લક્ષલોકાસ્તેન સાર્દ્ધમ્ આસન્|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 14:1
30 Referencias Cruzadas  

apara.m yu.smabhya.m kathayaami ya.h ka"scin maanu.saa.naa.m saak.saan maa.m sviikaroti manu.syaputra ii"svaraduutaanaa.m saak.saat ta.m sviikari.syati|


likhita.m yaad.r"sam aaste, pa"sya paadaskhalaartha.m hi siiyoni prastarantathaa| baadhaakaara nca paa.saa.na.m paristhaapitavaanaham| vi"svasi.syati yastatra sa jano na trapi.syate|


tadanantara.m niriik.samaa.nena mayaa "svetavar.na eko megho d.r.s.tastanmeghaaruu.dho jano maanavaputraak.rtirasti tasya "sirasi suvar.nakirii.ta.m kare ca tiik.s.na.m daatra.m ti.s.thati|


si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|


tadanantara.m mayi niriik.samaa.ne sati svarge saak.syaavaasasya mandirasya dvaara.m mukta.m|


tasya vadanadar"sana.m praapsyanti bhaale.su ca tasya naama likhita.m bhavi.syati|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


tata.h paa.n.duravar.na eko .a"svo mayaa d.r.s.ta.h, tadaarohi.no naama m.rtyuriti paraloka"sca tam anucarati kha"ngena durbhik.se.na mahaamaaryyaa vanyapa"subhi"sca lokaanaa.m badhaaya p.rthivyaa"scaturthaa.m"sasyaadhipatya.m tasmaa adaayi|