tato yii"susta.m jagaada, kha.dga.m svasthaaneे nidhehi yato ye ye janaa asi.m dhaarayanti, taevaasinaa vina"syanti|
प्रकाशितवाक्य 13:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यो जनो ऽपरान् वन्दीकृत्य नयति स स्वयं वन्दीभूय स्थानान्तरं गमिष्यति, यश्च खङ्गेन हन्ति स स्वयं खङ्गेन घानिष्यते। अत्र पवित्रलोकानां सहिष्णुतया विश्वासेन च प्रकाशितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো জনো ঽপৰান্ ৱন্দীকৃত্য নযতি স স্ৱযং ৱন্দীভূয স্থানান্তৰং গমিষ্যতি, যশ্চ খঙ্গেন হন্তি স স্ৱযং খঙ্গেন ঘানিষ্যতে| অত্ৰ পৱিত্ৰলোকানাং সহিষ্ণুতযা ৱিশ্ৱাসেন চ প্ৰকাশিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো জনো ঽপরান্ ৱন্দীকৃত্য নযতি স স্ৱযং ৱন্দীভূয স্থানান্তরং গমিষ্যতি, যশ্চ খঙ্গেন হন্তি স স্ৱযং খঙ্গেন ঘানিষ্যতে| অত্র পৱিত্রলোকানাং সহিষ্ণুতযা ৱিশ্ৱাসেন চ প্রকাশিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဇနော 'ပရာန် ဝန္ဒီကၖတျ နယတိ သ သွယံ ဝန္ဒီဘူယ သ္ထာနာန္တရံ ဂမိၐျတိ, ယၑ္စ ခင်္ဂေန ဟန္တိ သ သွယံ ခင်္ဂေန ဃာနိၐျတေ၊ အတြ ပဝိတြလောကာနာံ သဟိၐ္ဏုတယာ ဝိၑွာသေန စ ပြကာၑိတဝျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો જનો ઽપરાન્ વન્દીકૃત્ય નયતિ સ સ્વયં વન્દીભૂય સ્થાનાન્તરં ગમિષ્યતિ, યશ્ચ ખઙ્ગેન હન્તિ સ સ્વયં ખઙ્ગેન ઘાનિષ્યતે| અત્ર પવિત્રલોકાનાં સહિષ્ણુતયા વિશ્વાસેન ચ પ્રકાશિતવ્યં| |
tato yii"susta.m jagaada, kha.dga.m svasthaaneे nidhehi yato ye ye janaa asi.m dhaarayanti, taevaasinaa vina"syanti|
yato yaad.r"sena do.se.na yuuya.m paraan do.si.na.h kurutha, taad.r"sena do.se.na yuuyamapi do.siik.rtaa bhavi.syatha, anya nca yena parimaa.nena yu.smaabhi.h parimiiyate, tenaiva parimaa.nena yu.smatk.rte parimaayi.syate|
yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,
ata.h "sithilaa na bhavata kintu ye vi"svaasena sahi.s.nutayaa ca pratij naanaa.m phalaadhikaari.no jaataaste.saam anugaamino bhavata|
yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||
ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|
bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate||
ya.h pa"suraasiit kintvidaanii.m na varttate sa evaa.s.tama.h, sa saptaanaam eko .asti vinaa"sa.m gami.syati ca|
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|
tava kriyaa.h prema vi"svaasa.h paricaryyaa sahi.s.nutaa ca mama gocaraa.h, tava prathamakriyaabhya.h "se.sakriyaa.h "sre.s.thaastadapi jaanaami|
tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,
tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|
ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|