ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|
प्रकाशितवाक्य 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yata.h svarge te.saa.m sthaana.m puna rnaavidyata| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ স্ৱৰ্গে তেষাং স্থানং পুন ৰ্নাৱিদ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ স্ৱর্গে তেষাং স্থানং পুন র্নাৱিদ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သွရ္ဂေ တေၐာံ သ္ထာနံ ပုန ရ္နာဝိဒျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH svargE tESAM sthAnaM puna rnAvidyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સ્વર્ગે તેષાં સ્થાનં પુન ર્નાવિદ્યત| |
ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|
san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|
ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|
me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|
tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan
apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|
tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|