La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

yata.h svarge te.saa.m sthaana.m puna rnaavidyata|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ স্ৱৰ্গে তেষাং স্থানং পুন ৰ্নাৱিদ্যত|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ স্ৱর্গে তেষাং স্থানং পুন র্নাৱিদ্যত|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး သွရ္ဂေ တေၐာံ သ္ထာနံ ပုန ရ္နာဝိဒျတ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH svargE tESAM sthAnaM puna rnAvidyata|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ સ્વર્ગે તેષાં સ્થાનં પુન ર્નાવિદ્યત|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 12:8
18 Referencias Cruzadas  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


ye ca svargaduutaa.h sviiyakart.rtvapade na sthitvaa svavaasasthaana.m parityaktavantastaan sa mahaadinasya vicaaraartham andhakaaramaye .adha.hsthaane sadaasthaayibhi rbandhanairabadhnaat|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|