arthaat manujasuta.h svaa.myaduutaan pre.sayi.syati, tena te ca tasya raajyaat sarvvaan vighnakaari.no.adhaarmmikalokaa.m"sca sa.mg.rhya
प्रकाशितवाक्य 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan Más versionesसत्यवेदः। Sanskrit NT in Devanagari ततः परं स्वर्गे संग्राम उपापिष्ठत् मीखायेलस्तस्य दूताश्च तेन नागेन सहायुध्यन् तथा स नागस्तस्य दूताश्च संग्रामम् अकुर्व्वन्, किन्तु प्रभवितुं नाशक्नुवन् সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স্ৱৰ্গে সংগ্ৰাম উপাপিষ্ঠৎ মীখাযেলস্তস্য দূতাশ্চ তেন নাগেন সহাযুধ্যন্ তথা স নাগস্তস্য দূতাশ্চ সংগ্ৰামম্ অকুৰ্ৱ্ৱন্, কিন্তু প্ৰভৱিতুং নাশক্নুৱন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স্ৱর্গে সংগ্রাম উপাপিষ্ঠৎ মীখাযেলস্তস্য দূতাশ্চ তেন নাগেন সহাযুধ্যন্ তথা স নাগস্তস্য দূতাশ্চ সংগ্রামম্ অকুর্ৱ্ৱন্, কিন্তু প্রভৱিতুং নাশক্নুৱন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သွရ္ဂေ သံဂြာမ ဥပါပိၐ္ဌတ် မီခါယေလသ္တသျ ဒူတာၑ္စ တေန နာဂေန သဟာယုဓျန် တထာ သ နာဂသ္တသျ ဒူတာၑ္စ သံဂြာမမ် အကုရွွန်, ကိန္တု ပြဘဝိတုံ နာၑက္နုဝန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM svargE saMgrAma upApiSThat mIkhAyElastasya dUtAzca tEna nAgEna sahAyudhyan tathA sa nAgastasya dUtAzca saMgrAmam akurvvan, kintu prabhavituM nAzaknuvan સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ્વર્ગે સંગ્રામ ઉપાપિષ્ઠત્ મીખાયેલસ્તસ્ય દૂતાશ્ચ તેન નાગેન સહાયુધ્યન્ તથા સ નાગસ્તસ્ય દૂતાશ્ચ સંગ્રામમ્ અકુર્વ્વન્, કિન્તુ પ્રભવિતું નાશક્નુવન્ |
arthaat manujasuta.h svaa.myaduutaan pre.sayi.syati, tena te ca tasya raajyaat sarvvaan vighnakaari.no.adhaarmmikalokaa.m"sca sa.mg.rhya
manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|
pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|
apara.m pitaa yathaa madantika.m svargiiyaduutaanaa.m dvaada"savaahiniito.adhika.m prahi.nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu.m na "sakyate, tvayaa kimittha.m j naayate?
aparam utk.r.s.tadar"sanapraaptito yadaham aatmaabhimaanii na bhavaami tadartha.m "sariiravedhakam eka.m "suula.m mahyam adaayi tat madiiyaatmaabhimaananivaara.naartha.m mama taa.dayitaa "sayataano duuta.h|
yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|
apara nca yasmai yena ca k.rtsna.m vastu s.r.s.ta.m vidyate bahusantaanaanaa.m vibhavaayaanayanakaale te.saa.m paritraa.naagrasarasya du.hkhabhogena siddhiikara.namapi tasyopayuktam abhavat|
ii"svara.h k.rtapaapaan duutaan na k.samitvaa timira"s.r"nkhalai.h paataale ruddhvaa vicaaraartha.m samarpitavaan|
kintu pradhaanadivyaduuto miikhaayelo yadaa muusaso dehe "sayataanena vivadamaana.h samabhaa.sata tadaa tisman nindaaruupa.m da.n.da.m samarpayitu.m saahasa.m na k.rtvaakathayat prabhustvaa.m bhartsayataa.m|
apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|
apara.m dhaarmmikai.h saha yodhanasya te.saa.m paraajayasya caanumati.h sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvabhaa.saavaadinaa.m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|
apara.m naago .arthata.h yo v.rddha.h sarpo .apavaadaka.h "sayataana"scaasti tameva dh.rtvaa var.sasahasra.m yaavad baddhavaan|