प्रकाशितवाक्य 12:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script saa ca yo.sit praantara.m palaayitaa yatastatre"svare.na nirmmita aa"srame .sa.s.thyadhika"satadvayaadhikasahasradinaani tasyaa.h paalanena bhavitavya.m| Más versionesसत्यवेदः। Sanskrit NT in Devanagari सा च योषित् प्रान्तरं पलायिता यतस्तत्रेश्वरेण निर्म्मित आश्रमे षष्ठ्यधिकशतद्वयाधिकसहस्रदिनानि तस्याः पालनेन भवितव्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সা চ যোষিৎ প্ৰান্তৰং পলাযিতা যতস্তত্ৰেশ্ৱৰেণ নিৰ্ম্মিত আশ্ৰমে ষষ্ঠ্যধিকশতদ্ৱযাধিকসহস্ৰদিনানি তস্যাঃ পালনেন ভৱিতৱ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সা চ যোষিৎ প্রান্তরং পলাযিতা যতস্তত্রেশ্ৱরেণ নির্ম্মিত আশ্রমে ষষ্ঠ্যধিকশতদ্ৱযাধিকসহস্রদিনানি তস্যাঃ পালনেন ভৱিতৱ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သာ စ ယောၐိတ် ပြာန္တရံ ပလာယိတာ ယတသ္တတြေၑွရေဏ နိရ္မ္မိတ အာၑြမေ ၐၐ္ဌျဓိကၑတဒွယာဓိကသဟသြဒိနာနိ တသျား ပါလနေန ဘဝိတဝျံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sA ca yOSit prAntaraM palAyitA yatastatrEzvarENa nirmmita AzramE SaSThyadhikazatadvayAdhikasahasradinAni tasyAH pAlanEna bhavitavyaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સા ચ યોષિત્ પ્રાન્તરં પલાયિતા યતસ્તત્રેશ્વરેણ નિર્મ્મિત આશ્રમે ષષ્ઠ્યધિકશતદ્વયાધિકસહસ્રદિનાનિ તસ્યાઃ પાલનેન ભવિતવ્યં| |
tata.h saa yo.sit yat svakiiya.m praantarasthaa"srama.m pratyutpatitu.m "saknuyaat tadartha.m mahaakurarasya pak.sadvaya.m tasvai datta.m, saa tu tatra naagato duure kaalaika.m kaaladvaya.m kaalaarddha nca yaavat paalyate|
sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|
anantara.m tasmai darpavaakye"svaranindaavaadi vadana.m dvicatvaari.m"sanmaasaan yaavad avasthite.h saamarthya ncaadaayi|
tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|