La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




प्रकाशितवाक्य 12:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্ৰাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্ৰসিতুম্ উদ্যতস্তস্যাঃ প্ৰসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স স্ৱলাঙ্গূলেন গগনস্থনক্ষত্রাণাং তৃতীযাংশম্ অৱমৃজ্য পৃথিৱ্যাং ন্যপাতযৎ| স এৱ নাগো নৱজাতং সন্তানং গ্রসিতুম্ উদ্যতস্তস্যাঃ প্রসৱিষ্যমাণাযা যোষিতো ঽন্তিকে ঽতিষ্ঠৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ သွလာင်္ဂူလေန ဂဂနသ္ထနက္ၐတြာဏာံ တၖတီယာံၑမ် အဝမၖဇျ ပၖထိဝျာံ နျပါတယတ်၊ သ ဧဝ နာဂေါ နဝဇာတံ သန္တာနံ ဂြသိတုမ် ဥဒျတသ္တသျား ပြသဝိၐျမာဏာယာ ယောၐိတော 'န္တိကေ 'တိၐ္ဌတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ સ્વલાઙ્ગૂલેન ગગનસ્થનક્ષત્રાણાં તૃતીયાંશમ્ અવમૃજ્ય પૃથિવ્યાં ન્યપાતયત્| સ એવ નાગો નવજાતં સન્તાનં ગ્રસિતુમ્ ઉદ્યતસ્તસ્યાઃ પ્રસવિષ્યમાણાયા યોષિતો ઽન્તિકે ઽતિષ્ઠત્|

Ver Capítulo
Otras versiones



प्रकाशितवाक्य 12:4
22 Referencias Cruzadas  

yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


tata.h para.m svarge sa.mgraama upaapi.s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa.mgraamam akurvvan, kintu prabhavitu.m naa"saknuvan


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


mayaa d.r.s.ta.h sa pa"su"scitravyaaghrasad.r"sa.h kintu tasya cara.nau bhalluukasyeva vadana nca si.mhavadanamiva| naagane tasmai sviiyaparaakrama.h sviiya.m si.mhaasana.m mahaadhipatya ncaadaayi|


ya"sca naagastasmai pa"save saamarthya.m dattavaan sarvve ta.m praa.naman pa"sumapi pra.namanto .akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati|


anantara.m naagasya vadanaat pa"so rvadanaat mithyaabhavi.syadvaadina"sca vadanaat nirgacchantastrayo .a"sucaya aatmaano mayaa d.r.s.taaste ma.n.duukaakaaraa.h|


apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|


apara.m naago .arthata.h yo v.rddha.h sarpo .apavaadaka.h "sayataana"scaasti tameva dh.rtvaa var.sasahasra.m yaavad baddhavaan|


apara.m t.rtiiyaduutena tuuryyaa.m vaaditaayaa.m diipa iva jvalantii ekaa mahatii taaraa gaga.naat nipatya nadiinaa.m jalaprasrava.naanaa ncoparyyaavatiir.naa|


tasyaastaaraayaa naama naagadamanakamiti, tena toyaanaa.m t.rtiiyaa.m"se naagadamanakiibhuute toyaanaa.m tiktatvaat bahavo maanavaa m.rtaa.h|


apara.m caturthaduutena tuuryyaa.m vaaditaayaa.m suuryyasya t.rtiiyaa.m"sa"scandrasya t.rtiiyaa.m"so nak.satraa.naa nca t.rtiiyaa.m"sa.h prah.rta.h, tena te.saa.m t.rtiiyaa.m"se .andhakaariibhuute divasast.rtiiyaa.m"sakaala.m yaavat tejohiino bhavati ni"saapi taamevaavasthaa.m gacchati|


prathamena tuuryyaa.m vaaditaayaa.m raktami"sritau "silaavahnii sambhuuya p.rthivyaa.m nik.siptau tena p.rthivyaast.rtiiyaa.m"so dagdha.h, taruu.naamapi t.rtiiyaa.m"so dagdha.h, haridvar.nat.r.naani ca sarvvaa.ni dagdhaani|


anantara.m dvitiiyaduutena tuuryyaa.m vaaditaayaa.m vahninaa prajvalito mahaaparvvata.h saagare nik.siptastena saagarasya t.rtiiyaa.m"so raktiibhuuta.h


saagare sthitaanaa.m sapraa.naanaa.m s.r.s.tavastuunaa.m t.rtiiyaa.m"so m.rta.h, ar.navayaanaanaam api t.rtiiyaa.m"so na.s.ta.h|


v.r"scikaanaamiva te.saa.m laa"nguulaani santi, te.su laa"nguule.su ka.n.takaani vidyante, apara.m pa nca maasaan yaavat maanavaanaa.m hi.msanaaya te saamarthyapraaptaa.h|


te.saa.m vaajinaa.m bala.m mukhe.su laa"nguule.su ca sthita.m, yataste.saa.m laa"nguulaani sarpaakaaraa.ni mastakavi"si.s.taani ca taireva te hi.msanti|