kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|
प्रकाशितवाक्य 12:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ki nca sa naagastaa.m yo.sita.m srotasaa plaavayitu.m svamukhaat nadiivat toyaani tasyaa.h pa"scaat praak.sipat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari किञ्च स नागस्तां योषितं स्रोतसा प्लावयितुं स्वमुखात् नदीवत् तोयानि तस्याः पश्चात् प्राक्षिपत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিঞ্চ স নাগস্তাং যোষিতং স্ৰোতসা প্লাৱযিতুং স্ৱমুখাৎ নদীৱৎ তোযানি তস্যাঃ পশ্চাৎ প্ৰাক্ষিপৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিঞ্চ স নাগস্তাং যোষিতং স্রোতসা প্লাৱযিতুং স্ৱমুখাৎ নদীৱৎ তোযানি তস্যাঃ পশ্চাৎ প্রাক্ষিপৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိဉ္စ သ နာဂသ္တာံ ယောၐိတံ သြောတသာ ပ္လာဝယိတုံ သွမုခါတ် နဒီဝတ် တောယာနိ တသျား ပၑ္စာတ် ပြာက္ၐိပတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kinjca sa nAgastAM yOSitaM srOtasA plAvayituM svamukhAt nadIvat tOyAni tasyAH pazcAt prAkSipat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિઞ્ચ સ નાગસ્તાં યોષિતં સ્રોતસા પ્લાવયિતું સ્વમુખાત્ નદીવત્ તોયાનિ તસ્યાઃ પશ્ચાત્ પ્રાક્ષિપત્| |
kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|
kintu medinii yo.sitam upakurvvatii nijavadana.m vyaadaaya naagamukhaad udgiir.naa.m nadiim apivat|
apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|
apara.m sa maam avadat saa ve"syaa yatropavi"sati taani toyaani lokaa janataa jaatayo naanaabhaa.saavaadina"sca santi|
apara.m naago .arthata.h yo v.rddha.h sarpo .apavaadaka.h "sayataana"scaasti tameva dh.rtvaa var.sasahasra.m yaavad baddhavaan|