tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|
प्रकाशितवाक्य 11:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script dvitiiya.h santaapo gata.h pa"sya t.rtiiya.h santaapastuur.nam aagacchati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দ্ৱিতীযঃ সন্তাপো গতঃ পশ্য তৃতীযঃ সন্তাপস্তূৰ্ণম্ আগচ্ছতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দ্ৱিতীযঃ সন্তাপো গতঃ পশ্য তৃতীযঃ সন্তাপস্তূর্ণম্ আগচ্ছতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒွိတီယး သန္တာပေါ ဂတး ပၑျ တၖတီယး သန္တာပသ္တူရ္ဏမ် အာဂစ္ဆတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dvitIyaH santApO gataH pazya tRtIyaH santApastUrNam Agacchati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દ્વિતીયઃ સન્તાપો ગતઃ પશ્ય તૃતીયઃ સન્તાપસ્તૂર્ણમ્ આગચ્છતિ| |
tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|
tadaa niriik.samaa.nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava.h "sruta.h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste.saam ava"si.s.tatuuriidhvanita.h p.rthiviinivaasinaa.m santaapa.h santaapa.h santaapa"sca sambhavi.syati|
prathama.h santaapo gatavaan pa"sya ita.h paramapi dvaabhyaa.m santaapaabhyaam upasthaatavya.m|