ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)
प्रकाशितवाक्य 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज्ञाग्राहिणश्च धन्या यतः स कालः सन्निकटः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্য ভৱিষ্যদ্ৱক্তৃগ্ৰন্থস্য ৱাক্যানাং পাঠকঃ শ্ৰোতাৰশ্চ তন্মধ্যে লিখিতাজ্ঞাগ্ৰাহিণশ্চ ধন্যা যতঃ স কালঃ সন্নিকটঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্য ভৱিষ্যদ্ৱক্তৃগ্রন্থস্য ৱাক্যানাং পাঠকঃ শ্রোতারশ্চ তন্মধ্যে লিখিতাজ্ঞাগ্রাহিণশ্চ ধন্যা যতঃ স কালঃ সন্নিকটঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသျ ဘဝိၐျဒွက္တၖဂြန္ထသျ ဝါကျာနာံ ပါဌကး ၑြောတာရၑ္စ တန္မဓျေ လိခိတာဇ္ဉာဂြာဟိဏၑ္စ ဓနျာ ယတး သ ကာလး သန္နိကဋး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્ય ભવિષ્યદ્વક્તૃગ્રન્થસ્ય વાક્યાનાં પાઠકઃ શ્રોતારશ્ચ તન્મધ્યે લિખિતાજ્ઞાગ્રાહિણશ્ચ ધન્યા યતઃ સ કાલઃ સન્નિકટઃ| |
ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)
kintu sokathayat ye parame"svarasya kathaa.m "srutvaa tadanuruupam aacaranti taeva dhanyaa.h|
pratyayiibhavanakaale.asmaaka.m paritraa.nasya saamiipyaad idaanii.m tasya saamiipyam avyavahita.m; ata.h samaya.m vivicyaasmaabhi.h saampratam ava"syameva nidraato jaagarttavya.m|
bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|
sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|
he priyatamaa.h, yuuyam etadeka.m vaakyam anavagataa maa bhavata yat prabho.h saak.saad dinameka.m var.sasahasravad var.sasahasra nca dinaikavat|
sa puna rmaam avadat, etadgranthasthabhavi.syadvaakyaani tvayaa na mudraa"nkayitavyaani yata.h samayo nika.tavarttii|
pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|
etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|
pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|