yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|
प्रकाशितवाक्य 1:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ato yad bhavati yacceta.h para.m bhavi.syati tvayaa d.r.s.ta.m tat sarvva.m likhyataa.m| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अतो यद् भवति यच्चेतः परं भविष्यति त्वया दृष्टं तत् सर्व्वं लिख्यतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যদ্ ভৱতি যচ্চেতঃ পৰং ভৱিষ্যতি ৎৱযা দৃষ্টং তৎ সৰ্ৱ্ৱং লিখ্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যদ্ ভৱতি যচ্চেতঃ পরং ভৱিষ্যতি ৎৱযা দৃষ্টং তৎ সর্ৱ্ৱং লিখ্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယဒ် ဘဝတိ ယစ္စေတး ပရံ ဘဝိၐျတိ တွယာ ဒၖၐ္ဋံ တတ် သရွွံ လိချတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yad bhavati yaccEtaH paraM bhaviSyati tvayA dRSTaM tat sarvvaM likhyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યદ્ ભવતિ યચ્ચેતઃ પરં ભવિષ્યતિ ત્વયા દૃષ્ટં તત્ સર્વ્વં લિખ્યતાં| |
yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|
tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|
tato mayaa sambhaa.samaa.nasya kasya rava.h "sruuyate taddar"sanaartha.m mukha.m paraavarttita.m tat paraavartya svar.namayaa.h sapta diipav.rk.saa d.r.s.taa.h|
tai.h sapta stanitai rvaakye kathite .aha.m tat lekhitum udyata aasa.m kintu svargaad vaagiya.m mayaa "srutaa sapta stanitai ryad yad ukta.m tat mudrayaa"nkaya maa likha|
sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|