प्रकाशितवाक्य 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasya "sira.h ke"sa"sca "svetame.salomaaniiva himavat "sretau locane vahni"sikhaasame Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्य शिरः केशश्च श्वेतमेषलोमानीव हिमवत् श्रेतौ लोचने वह्निशिखासमे সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য শিৰঃ কেশশ্চ শ্ৱেতমেষলোমানীৱ হিমৱৎ শ্ৰেতৌ লোচনে ৱহ্নিশিখাসমে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য শিরঃ কেশশ্চ শ্ৱেতমেষলোমানীৱ হিমৱৎ শ্রেতৌ লোচনে ৱহ্নিশিখাসমে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ၑိရး ကေၑၑ္စ ၑွေတမေၐလောမာနီဝ ဟိမဝတ် ၑြေတော် လောစနေ ဝဟ္နိၑိခါသမေ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya ziraH kEzazca zvEtamESalOmAnIva himavat zrEtau lOcanE vahnizikhAsamE સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય શિરઃ કેશશ્ચ શ્વેતમેષલોમાનીવ હિમવત્ શ્રેતૌ લોચને વહ્નિશિખાસમે |
tasya netre .agni"sikhaatulye "sirasi ca bahukirii.taani vidyante tatra tasya naama likhitamasti tameva vinaa naapara.h ko .api tannaama jaanaati|
apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate,