nija"sironaamnaapi na, yasmaat tasyaika.m kacamapi sitam asita.m vaa karttu.m tvayaa na "sakyate|
मत्ती 5:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script p.rthivyaa naamnaapi na, yata.h saa tasya paadapii.tha.m; yiruu"saalamo naamnaapi na, yata.h saa mahaaraajasya purii; Más versionesसत्यवेदः। Sanskrit NT in Devanagari पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৃথিৱ্যা নাম্নাপি ন, যতঃ সা তস্য পাদপীঠং; যিৰূশালমো নাম্নাপি ন, যতঃ সা মহাৰাজস্য পুৰী; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পৃথিৱ্যা নাম্নাপি ন, যতঃ সা তস্য পাদপীঠং; যিরূশালমো নাম্নাপি ন, যতঃ সা মহারাজস্য পুরী; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၖထိဝျာ နာမ္နာပိ န, ယတး သာ တသျ ပါဒပီဌံ; ယိရူၑာလမော နာမ္နာပိ န, ယတး သာ မဟာရာဇသျ ပုရီ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script pRthivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUzAlamO nAmnApi na, yataH sA mahArAjasya purI; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૃથિવ્યા નામ્નાપિ ન, યતઃ સા તસ્ય પાદપીઠં; યિરૂશાલમો નામ્નાપિ ન, યતઃ સા મહારાજસ્ય પુરી; |
nija"sironaamnaapi na, yasmaat tasyaika.m kacamapi sitam asita.m vaa karttu.m tvayaa na "sakyate|
pare"so vadati svargo raajasi.mhaasana.m mama| madiiya.m paadapii.tha nca p.rthivii bhavati dhruva.m| tarhi yuuya.m k.rte me ki.m pranirmmaasyatha mandira.m| vi"sraamaaya madiiya.m vaa sthaana.m ki.m vidyate tviha|
tata.h sa aatmaavi.s.ta.m maam atyucca.m mahaaparvvatame.mka niitve"svarasya sannidhita.h svargaad avarohantii.m yiruu"saalamaakhyaa.m pavitraa.m nagarii.m dar"sitavaan|
apara.m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d.r.s.taa, saa varaaya vibhuu.sitaa kanyeva susajjitaasiit|