La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




मत्ती 24:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं लोका दुःखं भोजयितुं युष्मान् परकरेषु समर्पयिष्यन्ति हनिष्यन्ति च, तथा मम नामकारणाद् यूयं सर्व्वदेशीयमनुजानां समीपे घृणार्हा भविष्यथ।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং লোকা দুঃখং ভোজযিতুং যুষ্মান্ পৰকৰেষু সমৰ্পযিষ্যন্তি হনিষ্যন্তি চ, তথা মম নামকাৰণাদ্ যূযং সৰ্ৱ্ৱদেশীযমনুজানাং সমীপে ঘৃণাৰ্হা ভৱিষ্যথ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং লোকা দুঃখং ভোজযিতুং যুষ্মান্ পরকরেষু সমর্পযিষ্যন্তি হনিষ্যন্তি চ, তথা মম নামকারণাদ্ যূযং সর্ৱ্ৱদেশীযমনুজানাং সমীপে ঘৃণার্হা ভৱিষ্যথ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ လောကာ ဒုးခံ ဘောဇယိတုံ ယုၐ္မာန် ပရကရေၐု သမရ္ပယိၐျန္တိ ဟနိၐျန္တိ စ, တထာ မမ နာမကာရဏာဒ် ယူယံ သရွွဒေၑီယမနုဇာနာံ သမီပေ ဃၖဏာရှာ ဘဝိၐျထ၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં લોકા દુઃખં ભોજયિતું યુષ્માન્ પરકરેષુ સમર્પયિષ્યન્તિ હનિષ્યન્તિ ચ, તથા મમ નામકારણાદ્ યૂયં સર્વ્વદેશીયમનુજાનાં સમીપે ઘૃણાર્હા ભવિષ્યથ|

Ver Capítulo
Otras versiones



मत्ती 24:9
26 Referencias Cruzadas  

anye lokaastasya daaseyaan dh.rtvaa dauraatmya.m vyavah.rtya taanavadhi.su.h|


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


ataeva ii"svarasya "saastre proktamasti te.saamantike bhavi.syadvaadina.h preritaa.m"sca pre.sayi.syaami tataste te.saa.m kaa.m"scana hani.syanti kaa.m"scana taa.da"s.syinti|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


jagato lokai ryu.smaasu .rtiiyite.su te puurvva.m maamevaarttiiyanta iti yuuya.m jaaniitha|


kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|


anantara.m he prabho yii"se madiiyamaatmaana.m g.rhaa.na stiphaanasyeti praarthanavaakyavadanasamaye te ta.m prastarairaaghnan|


yadi ca khrii.s.tiiyaana iva da.n.da.m bhu"nkte tarhi sa na lajjamaanastatkaara.naad ii"svara.m pra"sa.msatu|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|