tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya
मत्ती 24:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yuuya nca sa.mgraamasya ra.nasya caa.dambara.m "sro.syatha, avadhadvva.m tena ca ncalaa maa bhavata, etaanyava"sya.m gha.ti.syante, kintu tadaa yugaanto nahi| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यूयञ्च संग्रामस्य रणस्य चाडम्बरं श्रोष्यथ, अवधद्व्वं तेन चञ्चला मा भवत, एतान्यवश्यं घटिष्यन्ते, किन्तु तदा युगान्तो नहि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযঞ্চ সংগ্ৰামস্য ৰণস্য চাডম্বৰং শ্ৰোষ্যথ, অৱধদ্ৱ্ৱং তেন চঞ্চলা মা ভৱত, এতান্যৱশ্যং ঘটিষ্যন্তে, কিন্তু তদা যুগান্তো নহি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযঞ্চ সংগ্রামস্য রণস্য চাডম্বরং শ্রোষ্যথ, অৱধদ্ৱ্ৱং তেন চঞ্চলা মা ভৱত, এতান্যৱশ্যং ঘটিষ্যন্তে, কিন্তু তদা যুগান্তো নহি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယဉ္စ သံဂြာမသျ ရဏသျ စာဍမ္ဗရံ ၑြောၐျထ, အဝဓဒွွံ တေန စဉ္စလာ မာ ဘဝတ, ဧတာနျဝၑျံ ဃဋိၐျန္တေ, ကိန္တု တဒါ ယုဂါန္တော နဟိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyanjca saMgrAmasya raNasya cAPambaraM zrOSyatha, avadhadvvaM tEna canjcalA mA bhavata, EtAnyavazyaM ghaTiSyantE, kintu tadA yugAntO nahi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયઞ્ચ સંગ્રામસ્ય રણસ્ય ચાડમ્બરં શ્રોષ્યથ, અવધદ્વ્વં તેન ચઞ્ચલા મા ભવત, એતાન્યવશ્યં ઘટિષ્યન્તે, કિન્તુ તદા યુગાન્તો નહિ| |
tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya
apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|
tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?
yuddhasyopaplavasya ca vaarttaa.m "srutvaa maa "sa"nkadhva.m, yata.h prathamam etaa gha.tanaa ava"sya.m bhavi.syanti kintu naapaate yugaanto bhavi.syati|
yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|
aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|
prabhestad dina.m praaye.nopasthitam iti yadi ka"scid aatmanaa vaacaa vaa patre.na vaasmaakam aade"sa.m kalpayan yu.smaan gadati tarhi yuuya.m tena ca ncalamanasa udvignaa"sca na bhavata|
tato .aru.navar.no .apara eko .a"svo nirgatavaan tadaarohi.ni p.rthiviita.h "saantyapahara.nasya lokaanaa.m madhye paraspara.m pratighaatotpaadanasya ca saamarthya.m samarpitam, eko b.rhatkha"ngo .api tasmaa adaayi|