मत्ती 24:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script bahavo mama naama g.rhlanta aagami.syanti, khrii.s.to.ahameveti vaaca.m vadanto bahuun bhramayi.syanti| Más versionesसत्यवेदः। Sanskrit NT in Devanagari बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script বহৱো মম নাম গৃহ্লন্ত আগমিষ্যন্তি, খ্ৰীষ্টোঽহমেৱেতি ৱাচং ৱদন্তো বহূন্ ভ্ৰমযিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script বহৱো মম নাম গৃহ্লন্ত আগমিষ্যন্তি, খ্রীষ্টোঽহমেৱেতি ৱাচং ৱদন্তো বহূন্ ভ্রমযিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဗဟဝေါ မမ နာမ ဂၖဟ္လန္တ အာဂမိၐျန္တိ, ခြီၐ္ဋော'ဟမေဝေတိ ဝါစံ ဝဒန္တော ဗဟူန် ဘြမယိၐျန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script બહવો મમ નામ ગૃહ્લન્ત આગમિષ્યન્તિ, ખ્રીષ્ટોઽહમેવેતિ વાચં વદન્તો બહૂન્ ભ્રમયિષ્યન્તિ| |
yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|
aha.m nijapitu rnaamnaagatosmi tathaapi maa.m na g.rhliitha kintu ka"scid yadi svanaamnaa samaagami.syati tarhi ta.m grahii.syatha|
tasmaat kathitavaan yuuya.m nijai.h paapai rmari.syatha yatoha.m sa pumaan iti yadi na vi"svasitha tarhi nijai.h paapai rmari.syatha|
tato yii"surakathayad yadaa manu.syaputram uurdvva utthaapayi.syatha tadaaha.m sa pumaan kevala.h svaya.m kimapi karmma na karomi kintu taato yathaa "sik.sayati tadanusaare.na vaakyamida.m vadaamiiti ca yuuya.m j naatu.m "sak.syatha|
he baalakaa.h, "se.sakaalo.aya.m, apara.m khrii.s.taari.nopasthaavyamiti yu.smaabhi ryathaa "sruta.m tathaa bahava.h khrii.s.taaraya upasthitaastasmaadaya.m "se.sakaalo.astiiti vaya.m jaaniima.h|
yii"surabhi.siktastraateti yo naa"ngiikaroti ta.m vinaa ko .aparo .an.rtavaadii bhavet? sa eva khrii.s.taari rya.h pitara.m putra nca naa"ngiikaroti|
kintu yii"su.h khrii.s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa naa"ngiikriyate sa ii"svariiyo nahi kintu khrii.s.taareraatmaa, tena caagantavyamiti yu.smaabhi.h "sruta.m, sa cedaaniimapi jagati varttate|
tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|