kintu tasmin daase bahi ryaate, tasya "sata.m mudraacaturthaa.m"saan yo dhaarayati, ta.m sahadaasa.m d.r.sdvaa tasya ka.n.tha.m ni.spii.dya gaditavaan, mama yat praapya.m tat pari"sodhaya|
मत्ती 24:49 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script .aparadaasaan praharttu.m mattaanaa.m sa"nge bhoktu.m paatu nca pravarttate, Más versionesसत्यवेदः। Sanskrit NT in Devanagari ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঽপৰদাসান্ প্ৰহৰ্ত্তুং মত্তানাং সঙ্গে ভোক্তুং পাতুঞ্চ প্ৰৱৰ্ত্ততে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঽপরদাসান্ প্রহর্ত্তুং মত্তানাং সঙ্গে ভোক্তুং পাতুঞ্চ প্রৱর্ত্ততে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script 'ပရဒါသာန် ပြဟရ္တ္တုံ မတ္တာနာံ သင်္ဂေ ဘောက္တုံ ပါတုဉ္စ ပြဝရ္တ္တတေ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script 'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઽપરદાસાન્ પ્રહર્ત્તું મત્તાનાં સઙ્ગે ભોક્તું પાતુઞ્ચ પ્રવર્ત્તતે, |
kintu tasmin daase bahi ryaate, tasya "sata.m mudraacaturthaa.m"saan yo dhaarayati, ta.m sahadaasa.m d.r.sdvaa tasya ka.n.tha.m ni.spii.dya gaditavaan, mama yat praapya.m tat pari"sodhaya|
sa daaso yadaa naapek.sate, ya nca da.n.da.m na jaanaati, tatkaalaeva tatprabhurupasthaasyati|
apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|
lokaa.h prathama.m uttamadraak.saarasa.m dadati ta.su yathe.s.ta.m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii.m yaavat uttamadraak.saarasa.m sthaapayasi|
yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|
ko.api yadi yu.smaan daasaan karoti yadi vaa yu.smaaka.m sarvvasva.m grasati yadi vaa yu.smaan harati yadi vaatmaabhimaanii bhavati yadi vaa yu.smaaka.m kapolam aahanti tarhi tadapi yuuya.m sahadhve|
te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|
aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|
yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,
apara.m dhaarmmikai.h saha yodhanasya te.saa.m paraajayasya caanumati.h sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvabhaa.saavaadinaa.m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|
bhavi.syadvaadisaadhuunaa.m rakta.m taireva paatita.m| "so.nita.m tvantu tebhyo .adaastatpaana.m te.su yujyate||
mama d.r.s.tigocarasthaa saa naarii pavitralokaanaa.m rudhire.na yii"so.h saak.si.naa.m rudhire.na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana.m jaata.m|