tadaa tasya prabhustamaahuuya jagaada, re du.s.ta daasa, tvayaa matsannidhau praarthite mayaa tava sarvvam.r.na.m tyakta.m;
मत्ती 24:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kintu prabhuraagantu.m vilambata iti manasi cintayitvaa yo du.s.to daaso Más versionesसत्यवेदः। Sanskrit NT in Devanagari किन्तु प्रभुरागन्तुं विलम्बत इति मनसि चिन्तयित्वा यो दुष्टो दासो সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু প্ৰভুৰাগন্তুং ৱিলম্বত ইতি মনসি চিন্তযিৎৱা যো দুষ্টো দাসো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু প্রভুরাগন্তুং ৱিলম্বত ইতি মনসি চিন্তযিৎৱা যো দুষ্টো দাসো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပြဘုရာဂန္တုံ ဝိလမ္ဗတ ဣတိ မနသိ စိန္တယိတွာ ယော ဒုၐ္ဋော ဒါသော satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પ્રભુરાગન્તું વિલમ્બત ઇતિ મનસિ ચિન્તયિત્વા યો દુષ્ટો દાસો |
tadaa tasya prabhustamaahuuya jagaada, re du.s.ta daasa, tvayaa matsannidhau praarthite mayaa tava sarvvam.r.na.m tyakta.m;
tadaa tasya prabhu.h pratyavadat re du.s.taalasa daasa, yatraaha.m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa.mg.rhlaamiiti cedajaanaastarhi
kintu prabhurvilambenaagami.syati, iti vicintya sa daaso yadi tadanyadaasiidaasaan praharttum bhoktu.m paatu.m maditu nca praarabhate,
tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,
pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,
tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?
ata etatpaapaheto.h khedaanvita.h san kenaapi prakaare.na tava manasa etasyaa.h kukalpanaayaa.h k.samaa bhavati, etadartham ii"svare praarthanaa.m kuru;