yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|
मत्ती 24:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara.m mama taata.m vinaa maanu.sa.h svargastho duuto vaa kopi taddina.m tadda.n.da nca na j naapayati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरं मम तातं विना मानुषः स्वर्गस्थो दूतो वा कोपि तद्दिनं तद्दण्डञ्च न ज्ञापयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং মম তাতং ৱিনা মানুষঃ স্ৱৰ্গস্থো দূতো ৱা কোপি তদ্দিনং তদ্দণ্ডঞ্চ ন জ্ঞাপযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং মম তাতং ৱিনা মানুষঃ স্ৱর্গস্থো দূতো ৱা কোপি তদ্দিনং তদ্দণ্ডঞ্চ ন জ্ঞাপযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ မမ တာတံ ဝိနာ မာနုၐး သွရ္ဂသ္ထော ဒူတော ဝါ ကောပိ တဒ္ဒိနံ တဒ္ဒဏ္ဍဉ္စ န ဇ္ဉာပယတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં મમ તાતં વિના માનુષઃ સ્વર્ગસ્થો દૂતો વા કોપિ તદ્દિનં તદ્દણ્ડઞ્ચ ન જ્ઞાપયતિ| |
yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|
yu.smaabhiravadhiiyataa.m, yato yu.smaabhi ryatra na budhyate, tatraiva da.n.de manujasuta aayaasyati|
ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|
apara nca svargasthaduutaga.no vaa putro vaa taataadanya.h kopi ta.m divasa.m ta.m da.n.da.m vaa na j naapayati|
tata.h sovadat yaan sarvvaan kaalaan samayaa.m"sca pitaa svava"se.asthaapayat taan j naat.r.m yu.smaakam adhikaaro na jaayate|
yato raatrau yaad.rk taskarastaad.rk prabho rdinam upasthaasyatiiti yuuya.m svayameva samyag jaaniitha|
kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|
ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|