manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
मत्ती 24:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa.m yaavat prakaa"sate, tathaa maanu.saputrasyaapyaagamana.m bhavi.syati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যথা ৱিদ্যুৎ পূৰ্ৱ্ৱদিশো নিৰ্গত্য পশ্চিমদিশং যাৱৎ প্ৰকাশতে, তথা মানুষপুত্ৰস্যাপ্যাগমনং ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যথা ৱিদ্যুৎ পূর্ৱ্ৱদিশো নির্গত্য পশ্চিমদিশং যাৱৎ প্রকাশতে, তথা মানুষপুত্রস্যাপ্যাগমনং ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယထာ ဝိဒျုတ် ပူရွွဒိၑော နိရ္ဂတျ ပၑ္စိမဒိၑံ ယာဝတ် ပြကာၑတေ, တထာ မာနုၐပုတြသျာပျာဂမနံ ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યથા વિદ્યુત્ પૂર્વ્વદિશો નિર્ગત્ય પશ્ચિમદિશં યાવત્ પ્રકાશતે, તથા માનુષપુત્રસ્યાપ્યાગમનં ભવિષ્યતિ| |
manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|
aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|
ata.h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta.hpure vidyate, etadvaakya uktepi maa pratiita|
anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|
apara.m nohe vidyamaane yaad.r"samabhavat taad.r"sa.m manujasutasyaagamanakaalepi bhavi.syati|
aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu.h, tathaa manujasutaagamanepi bhavi.syati|
yu.smaabhiravadhiiyataa.m, yato yu.smaabhi ryatra na budhyate, tatraiva da.n.de manujasuta aayaasyati|
tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|
yuuyamapi dhairyyamaalambya svaanta.hkara.naani sthiriikuruta, yata.h prabhorupasthiti.h samiipavarttinyabhavat|
vadi.syanti prabhoraagamanasya pratij naa kutra? yata.h pit.rlokaanaa.m mahaanidraagamanaat para.m sarvvaa.ni s.r.s.teraarambhakaale yathaa tathaivaavati.s.thante|