मत्ती 24:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m) Más versionesसत्यवेदः। Sanskrit NT in Devanagari अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां) সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যৎ সৰ্ৱ্ৱনাশকৃদ্ঘৃণাৰ্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্ৰোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্ৰক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং) সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যৎ সর্ৱ্ৱনাশকৃদ্ঘৃণার্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্রোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্রক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং) သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယတ် သရွွနာၑကၖဒ္ဃၖဏာရှံ ဝသ္တု ဒါနိယေလ္ဘဝိၐျဒွဒိနာ ပြောက္တံ တဒ် ယဒါ ပုဏျသ္ထာနေ သ္ထာပိတံ ဒြက္ၐျထ, (ယး ပဌတိ, သ ဗုဓျတာံ) satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM) સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યત્ સર્વ્વનાશકૃદ્ઘૃણાર્હં વસ્તુ દાનિયેલ્ભવિષ્યદ્વદિના પ્રોક્તં તદ્ યદા પુણ્યસ્થાને સ્થાપિતં દ્રક્ષ્યથ, (યઃ પઠતિ, સ બુધ્યતાં) |
daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;
tva.m svatraa.nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa.m caturdik.su praaciire.na ve.s.tayitvaa rotsyanti
apara nca yiruu"saalampura.m sainyave.s.tita.m vilokya tasyocchinnataayaa.h samaya.h samiipa ityavagami.syatha|
yadiid.r"sa.m karmma karttu.m na vaarayaamastarhi sarvve lokaastasmin vi"svasi.syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha.m raajyam aachetsyanti|
proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|
tadanantara.m katipayajane.su mithyaasaak.si.su samaaniite.su te.akathayan e.sa jana etatpu.nyasthaanavyavasthayo rnindaata.h kadaapi na nivarttate|
ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|
etasya bhavi.syadvakt.rgranthasya vaakyaanaa.m paa.thaka.h "srotaara"sca tanmadhye likhitaaj naagraahi.na"sca dhanyaa yata.h sa kaala.h sannika.ta.h|