anantara.m mandira.m pravi"syopade"sanasamaye tatsamiipa.m pradhaanayaajakaa.h praaciinalokaa"scaagatya papracchu.h, tvayaa kena saamarthyanaitaani karmmaa.ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani?
मत्ती 24:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantara.m yii"su ryadaa mandiraad bahi rgacchati, tadaanii.m "si.syaasta.m mandiranirmmaa.na.m dar"sayitumaagataa.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशु र्यदा मन्दिराद् बहि र्गच्छति, तदानीं शिष्यास्तं मन्दिरनिर्म्माणं दर्शयितुमागताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশু ৰ্যদা মন্দিৰাদ্ বহি ৰ্গচ্ছতি, তদানীং শিষ্যাস্তং মন্দিৰনিৰ্ম্মাণং দৰ্শযিতুমাগতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশু র্যদা মন্দিরাদ্ বহি র্গচ্ছতি, তদানীং শিষ্যাস্তং মন্দিরনির্ম্মাণং দর্শযিতুমাগতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑု ရျဒါ မန္ဒိရာဒ် ဗဟိ ရ္ဂစ္ဆတိ, တဒါနီံ ၑိၐျာသ္တံ မန္ဒိရနိရ္မ္မာဏံ ဒရ္ၑယိတုမာဂတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzu ryadA mandirAd bahi rgacchati, tadAnIM ziSyAstaM mandiranirmmANaM darzayitumAgatAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુ ર્યદા મન્દિરાદ્ બહિ ર્ગચ્છતિ, તદાનીં શિષ્યાસ્તં મન્દિરનિર્મ્માણં દર્શયિતુમાગતાઃ| |
anantara.m mandira.m pravi"syopade"sanasamaye tatsamiipa.m pradhaanayaajakaa.h praaciinalokaa"scaagatya papracchu.h, tvayaa kena saamarthyanaitaani karmmaa.ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani?
aha.m yu.smaan tathya.m vadaami, ya.h parame"svarasya naamnaagacchati, sa dhanya iti vaa.nii.m yaavanna vadi.syatha, taavat maa.m puna rna drak.syatha|
tadaa yihuudiyaa vyaahaar.su.h, etasya mandirasa nirmmaa.nena .sa.tcatvaari.m"sad vatsaraa gataa.h, tva.m ki.m dinatrayamadhye tad utthaapayi.syasi?