मत्ती 22:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaa te daaseyaa raajamaarga.m gatvaa bhadraan abhadraan vaa yaavato janaan dad.r"su.h, taavataeva sa.mg.rhyaanayan; tato.abhyaagatamanujai rvivaahag.rham apuuryyata| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে দাসেযা ৰাজমাৰ্গং গৎৱা ভদ্ৰান্ অভদ্ৰান্ ৱা যাৱতো জনান্ দদৃশুঃ, তাৱতএৱ সংগৃহ্যানযন্; ততোঽভ্যাগতমনুজৈ ৰ্ৱিৱাহগৃহম্ অপূৰ্য্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে দাসেযা রাজমার্গং গৎৱা ভদ্রান্ অভদ্রান্ ৱা যাৱতো জনান্ দদৃশুঃ, তাৱতএৱ সংগৃহ্যানযন্; ততোঽভ্যাগতমনুজৈ র্ৱিৱাহগৃহম্ অপূর্য্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ ဒါသေယာ ရာဇမာရ္ဂံ ဂတွာ ဘဒြာန် အဘဒြာန် ဝါ ယာဝတော ဇနာန် ဒဒၖၑုး, တာဝတဧဝ သံဂၖဟျာနယန်; တတော'ဘျာဂတမနုဇဲ ရွိဝါဟဂၖဟမ် အပူရျျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE dAsEyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvatO janAn dadRzuH, tAvataEva saMgRhyAnayan; tatO'bhyAgatamanujai rvivAhagRham apUryyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે દાસેયા રાજમાર્ગં ગત્વા ભદ્રાન્ અભદ્રાન્ વા યાવતો જનાન્ દદૃશુઃ, તાવતએવ સંગૃહ્યાનયન્; તતોઽભ્યાગતમનુજૈ ર્વિવાહગૃહમ્ અપૂર્ય્યત| |
tasmaad yuuya.m raajamaarga.m gatvaa yaavato manujaan pa"syata, taavataeva vivaahiiyabhojyaaya nimantrayata|
tadaa taasu kretu.m gataasu vara aajagaama, tato yaa.h sajjitaa aasan, taastena saaka.m vivaahiiya.m ve"sma pravivi"su.h|
tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|
tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|
te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|
apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,