yadi ca kadaacit tanme.sodde"sa.m lamate, tarhi yu.smaanaha.m satya.m kathayaami, so.avipathagaamibhya ekona"satame.sebhyopi tadekahetoradhikam aahlaadate|
मत्ती 18:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱদ্ এতেষাং ক্ষুদ্ৰপ্ৰাএिনাম্ একোপি নশ্যতীতি যুষ্মাকং স্ৱৰ্গস্থপিতু ৰ্নাভিমতম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱদ্ এতেষাং ক্ষুদ্রপ্রাএिনাম্ একোপি নশ্যতীতি যুষ্মাকং স্ৱর্গস্থপিতু র্নাভিমতম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွဒ် ဧတေၐာံ က္ၐုဒြပြာဧिနာမ် ဧကောပိ နၑျတီတိ ယုၐ္မာကံ သွရ္ဂသ္ထပိတု ရ္နာဘိမတမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvad EtESAM kSudraprAEिnAm EkOpi nazyatIti yuSmAkaM svargasthapitu rnAbhimatam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વદ્ એતેષાં ક્ષુદ્રપ્રાએिનામ્ એકોપિ નશ્યતીતિ યુષ્માકં સ્વર્ગસ્થપિતુ ર્નાભિમતમ્| |
yadi ca kadaacit tanme.sodde"sa.m lamate, tarhi yu.smaanaha.m satya.m kathayaami, so.avipathagaamibhya ekona"satame.sebhyopi tadekahetoradhikam aahlaadate|
yadyapi tava bhraataa tvayi kimapyaparaadhyati, tarhi gatvaa yuvayordvayo.h sthitayostasyaaparaadha.m ta.m j naapaya| tatra sa yadi tava vaakya.m "s.r.noti, tarhi tva.m svabhraatara.m praaptavaan,
yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|
yasmaat devaarccakaa apiiti ce.s.tante; ete.su dravye.su prayojanamastiiti yu.smaaka.m svargastha.h pitaa jaanaati|
ataeva yuuyama iid.rk praarthayadhva.m, he asmaaka.m svargasthapita.h, tava naama puujya.m bhavatu|
he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|
yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|
bhojane samaapte sati yii"su.h "simonpitara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m kim etebhyodhika.m mayi priiyase? tata.h sa uditavaan satya.m prabho tvayi priiye.aha.m tad bhavaan jaanaati; tadaa yii"surakathayat tarhi mama me.sa"saavakaga.na.m paalaya|
khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|
yathaa ca durbbalasya sandhisthaana.m na bhajyeta svastha.m ti.s.thet tathaa svacara.naartha.m sarala.m maarga.m nirmmaata|
kecid yathaa vilamba.m manyante tathaa prabhu.h svapratij naayaa.m vilambate tannahi kintu ko.api yanna vina"syet sarvva.m eva mana.hparaavarttana.m gaccheyurityabhila.san so .asmaan prati diirghasahi.s.nutaa.m vidadhaati|