मत्ती 18:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yato yu.smaanaha.m tathya.m braviimi, svarge te.saa.m duutaa mama svargasthasya pituraasya.m nitya.m pa"syanti| eva.m ye ye haaritaastaan rak.situ.m manujaputra aagacchat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যুষ্মানহং তথ্যং ব্ৰৱীমি, স্ৱৰ্গে তেষাং দূতা মম স্ৱৰ্গস্থস্য পিতুৰাস্যং নিত্যং পশ্যন্তি| এৱং যে যে হাৰিতাস্তান্ ৰক্ষিতুং মনুজপুত্ৰ আগচ্ছৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যুষ্মানহং তথ্যং ব্রৱীমি, স্ৱর্গে তেষাং দূতা মম স্ৱর্গস্থস্য পিতুরাস্যং নিত্যং পশ্যন্তি| এৱং যে যে হারিতাস্তান্ রক্ষিতুং মনুজপুত্র আগচ্ছৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယုၐ္မာနဟံ တထျံ ဗြဝီမိ, သွရ္ဂေ တေၐာံ ဒူတာ မမ သွရ္ဂသ္ထသျ ပိတုရာသျံ နိတျံ ပၑျန္တိ၊ ဧဝံ ယေ ယေ ဟာရိတာသ္တာန် ရက္ၐိတုံ မနုဇပုတြ အာဂစ္ဆတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યુષ્માનહં તથ્યં બ્રવીમિ, સ્વર્ગે તેષાં દૂતા મમ સ્વર્ગસ્થસ્ય પિતુરાસ્યં નિત્યં પશ્યન્તિ| એવં યે યે હારિતાસ્તાન્ રક્ષિતું મનુજપુત્ર આગચ્છત્| |
tadaa sa pratyavadat, israayelgotrasya haaritame.saan vinaa kasyaapyanyasya samiipa.m naaha.m pre.sitosmi|
yuuyamatra ki.m vivi.mgghve? kasyacid yadi "sata.m me.saa.h santi, te.saameko haaryyate ca, tarhi sa ekona"sata.m me.saan vihaaya parvvata.m gatvaa ta.m haaritameka.m ki.m na m.rgayate?
yii"sustat "srutvaa taan pratyavadat, niraamayalokaanaa.m cikitsakena prayojana.m naasti, kintu saamayalokaanaa.m prayojanamaaste|
yato mama putroyam amriyata punarajiiviid haarita"sca labdhobhuut tatasta aananditum aarebhire|
kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|
manujasuto manujaanaa.m praa.naan naa"sayitu.m naagacchat, kintu rak.situm aagacchat| pa"scaad itaragraama.m te yayu.h|
yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|
mama kathaa.m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha.m do.si.na.m na karomi, yato heto rjagato janaanaa.m do.saan ni"scitaan karttu.m naagatya taan paricaatum aagatosmi|
ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|
paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|