tato yii"su.h k.sudrameka.m baalaka.m svasamiipamaaniiya te.saa.m madhye nidhaaya jagaada,
मत्ती 18:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaanii.m "si.syaa yii"so.h samiipamaagatya p.r.s.tavanta.h svargaraajye ka.h "sre.s.tha.h? Más versionesसत्यवेदः। Sanskrit NT in Devanagari तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং শিষ্যা যীশোঃ সমীপমাগত্য পৃষ্টৱন্তঃ স্ৱৰ্গৰাজ্যে কঃ শ্ৰেষ্ঠঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং শিষ্যা যীশোঃ সমীপমাগত্য পৃষ্টৱন্তঃ স্ৱর্গরাজ্যে কঃ শ্রেষ্ঠঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ၑိၐျာ ယီၑေား သမီပမာဂတျ ပၖၐ္ဋဝန္တး သွရ္ဂရာဇျေ ကး ၑြေၐ္ဌး? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM ziSyA yIzOH samIpamAgatya pRSTavantaH svargarAjyE kaH zrESThaH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં શિષ્યા યીશોઃ સમીપમાગત્ય પૃષ્ટવન્તઃ સ્વર્ગરાજ્યે કઃ શ્રેષ્ઠઃ? |
tato yii"su.h k.sudrameka.m baalaka.m svasamiipamaaniiya te.saa.m madhye nidhaaya jagaada,
ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|
apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|
virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|