मत्ती 15:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script pa"scaat jananivaho bahuun kha ncaandhamuuka"su.skakaramaanu.saan aadaaya yii"so.h samiipamaagatya taccara.naantike sthaapayaamaasu.h, tata.h saa taan niraamayaan akarot| Más versionesसत्यवेदः। Sanskrit NT in Devanagari पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ জননিৱহো বহূন্ খঞ্চান্ধমূকশুষ্ককৰমানুষান্ আদায যীশোঃ সমীপমাগত্য তচ্চৰণান্তিকে স্থাপযামাসুঃ, ততঃ সা তান্ নিৰামযান্ অকৰোৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ জননিৱহো বহূন্ খঞ্চান্ধমূকশুষ্ককরমানুষান্ আদায যীশোঃ সমীপমাগত্য তচ্চরণান্তিকে স্থাপযামাসুঃ, ততঃ সা তান্ নিরামযান্ অকরোৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် ဇနနိဝဟော ဗဟူန် ခဉ္စာန္ဓမူကၑုၐ္ကကရမာနုၐာန် အာဒါယ ယီၑေား သမီပမာဂတျ တစ္စရဏာန္တိကေ သ္ထာပယာမာသုး, တတး သာ တာန် နိရာမယာန် အကရောတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ જનનિવહો બહૂન્ ખઞ્ચાન્ધમૂકશુષ્કકરમાનુષાન્ આદાય યીશોઃ સમીપમાગત્ય તચ્ચરણાન્તિકે સ્થાપયામાસુઃ, તતઃ સા તાન્ નિરામયાન્ અકરોત્| |
ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|