yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|
मत्ती 13:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং কণ্টকানাং মধ্যে বীজান্যুপ্তানি তদৰ্থ এষঃ; কেনচিৎ কথাযাং শ্ৰুতাযাং সাংসাৰিকচিন্তাভি ৰ্ভ্ৰান্তিভিশ্চ সা গ্ৰস্যতে, তেন সা মা ৱিফলা ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং কণ্টকানাং মধ্যে বীজান্যুপ্তানি তদর্থ এষঃ; কেনচিৎ কথাযাং শ্রুতাযাং সাংসারিকচিন্তাভি র্ভ্রান্তিভিশ্চ সা গ্রস্যতে, তেন সা মা ৱিফলা ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ကဏ္ဋကာနာံ မဓျေ ဗီဇာနျုပ္တာနိ တဒရ္ထ ဧၐး; ကေနစိတ် ကထာယာံ ၑြုတာယာံ သာံသာရိကစိန္တာဘိ ရ္ဘြာန္တိဘိၑ္စ သာ ဂြသျတေ, တေန သာ မာ ဝိဖလာ ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં કણ્ટકાનાં મધ્યે બીજાન્યુપ્તાનિ તદર્થ એષઃ; કેનચિત્ કથાયાં શ્રુતાયાં સાંસારિકચિન્તાભિ ર્ભ્રાન્તિભિશ્ચ સા ગ્રસ્યતે, તેન સા મા વિફલા ભવતિ| |
yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|
vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|
apara.m katipayabiije.su ka.n.takaanaa.m madhye patite.su ka.n.takaanyedhitvaa taani jagrasu.h|
anantara.m sa lokaanavadat lobhe saavadhaanaa.h satarkaa"sca ti.s.thata, yato bahusampattipraaptyaa manu.syasyaayu rna bhavati|
ataeva ya.h ka"scid ii"svarasya samiipe dhanasa ncayamak.rtvaa kevala.m svanika.te sa ncaya.m karoti sopi taad.r"sa.h|
ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|
ye kathaa.m "srutvaa yaanti vi.sayacintaayaa.m dhanalobhena eेhikasukhe ca majjanta upayuktaphalaani na phalanti ta evoptabiijaka.n.takibhuusvaruupaa.h|
ittha.m lokaanaa.m gaatre.su preritayo.h karaarpa.nena taan pavitram aatmaana.m praaptaan d.r.s.tvaa sa "simon tayo.h samiipe mudraa aaniiya kathitavaan;
apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|
j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana.m kimii"svare.na mohiik.rta.m nahi?
vaya.m j naana.m bhaa.saamahe tacca siddhalokai rj naanamiva manyate, tadihalokasya j naana.m nahi, ihalokasya na"svaraa.naam adhipatiinaa.m vaa j naana.m nahi;
ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|
kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|
yata ii"svarasya pratimuurtti rya.h khrii.s.tastasya tejasa.h susa.mvaadasya prabhaa yat taan na diipayet tadartham iha lokasya devo.avi"svaasinaa.m j naananayanam andhiik.rtavaan etasyodaahara.na.m te bhavanti|
asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo
ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa
yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|