anyacca tanmahakaale.adhipateretaad.r"sii raatiraasiit, prajaa ya.m ka ncana bandhina.m yaacante, tameva sa mocayatiiti|
मार्क 15:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script ato heto.h puurvvaapariiyaa.m riitikathaa.m kathayitvaa lokaa uccairuvanta.h piilaatasya samak.sa.m nivedayaamaasu.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अतो हेतोः पूर्व्वापरीयां रीतिकथां कथयित्वा लोका उच्चैरुवन्तः पीलातस्य समक्षं निवेदयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো হেতোঃ পূৰ্ৱ্ৱাপৰীযাং ৰীতিকথাং কথযিৎৱা লোকা উচ্চৈৰুৱন্তঃ পীলাতস্য সমক্ষং নিৱেদযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো হেতোঃ পূর্ৱ্ৱাপরীযাং রীতিকথাং কথযিৎৱা লোকা উচ্চৈরুৱন্তঃ পীলাতস্য সমক্ষং নিৱেদযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဟေတေား ပူရွွာပရီယာံ ရီတိကထာံ ကထယိတွာ လောကာ ဥစ္စဲရုဝန္တး ပီလာတသျ သမက္ၐံ နိဝေဒယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO hEtOH pUrvvAparIyAM rItikathAM kathayitvA lOkA uccairuvantaH pIlAtasya samakSaM nivEdayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો હેતોઃ પૂર્વ્વાપરીયાં રીતિકથાં કથયિત્વા લોકા ઉચ્ચૈરુવન્તઃ પીલાતસ્ય સમક્ષં નિવેદયામાસુઃ| |
anyacca tanmahakaale.adhipateretaad.r"sii raatiraasiit, prajaa ya.m ka ncana bandhina.m yaacante, tameva sa mocayatiiti|
anantara.m sa tatsthaanaat prasthaaya yarddananadyaa.h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa.m samaagame jaate sa nijariityanusaare.na punastaan upadide"sa|
ye ca puurvvamupaplavamakaar.surupaplave vadhamapi k.rtavantaste.saa.m madhye tadaano.m barabbaanaamaka eko baddha aasiit|
tadaa piilaatastaanaacakhyau tarhi ki.m yihuudiiyaanaa.m raajaana.m mocayi.syaami? yu.smaabhi.h kimi.syate?