yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|
मार्क 15:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara nca kaaraabaddhe kasti.m"scit jane tanmahotsavakaale lokai ryaacite de"saadhipatista.m mocayati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च काराबद्धे कस्तिंश्चित् जने तन्महोत्सवकाले लोकै र्याचिते देशाधिपतिस्तं मोचयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ কাৰাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ ৰ্যাচিতে দেশাধিপতিস্তং মোচযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ কারাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ র্যাচিতে দেশাধিপতিস্তং মোচযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ကာရာဗဒ္ဓေ ကသ္တိံၑ္စိတ် ဇနေ တန္မဟောတ္သဝကာလေ လောကဲ ရျာစိတေ ဒေၑာဓိပတိသ္တံ မောစယတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ કારાબદ્ધે કસ્તિંશ્ચિત્ જને તન્મહોત્સવકાલે લોકૈ ર્યાચિતે દેશાધિપતિસ્તં મોચયતિ| |
yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|
kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|
ye ca puurvvamupaplavamakaar.surupaplave vadhamapi k.rtavantaste.saa.m madhye tadaano.m barabbaanaamaka eko baddha aasiit|
kintu pitaro bahirdvaarasya samiipe.ati.s.thad ataeva mahaayaajakena paricita.h sa "si.sya.h punarbahirgatvaa dauvaayikaayai kathayitvaa pitaram abhyantaram aanayat|
tata.h piilaato yii"su.m kru"se vedhitu.m te.saa.m haste.su samaarpayat, tataste ta.m dh.rtvaa niitavanta.h|
kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|
kintu phii.s.to yihuudiiyaan santu.s.taan karttum abhila.san paulam abhaa.sata tva.m ki.m yiruu"saalama.m gatvaasmin abhiyoge mama saak.saad vicaarito bhavi.syasi?