मार्क 15:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kantu yii"sustadaapi nottara.m dadau tata.h piilaata aa"scaryya.m jagaama| Más versionesसत्यवेदः। Sanskrit NT in Devanagari कन्तु यीशुस्तदापि नोत्तरं ददौ ततः पीलात आश्चर्य्यं जगाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কন্তু যীশুস্তদাপি নোত্তৰং দদৌ ততঃ পীলাত আশ্চৰ্য্যং জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কন্তু যীশুস্তদাপি নোত্তরং দদৌ ততঃ পীলাত আশ্চর্য্যং জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကန္တု ယီၑုသ္တဒါပိ နောတ္တရံ ဒဒေါ် တတး ပီလာတ အာၑ္စရျျံ ဇဂါမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કન્તુ યીશુસ્તદાપિ નોત્તરં દદૌ તતઃ પીલાત આશ્ચર્ય્યં જગામ| |
tathaapi sa te.saamekasyaapi vacasa uttara.m noditavaan; tena so.adhipati rmahaacitra.m vidaamaasa|
tadaanii.m piilaatasta.m puna.h papraccha tva.m ki.m nottarayasi? pa"syaite tvadviruddha.m kati.su saadhye.su saak.sa.m dadati|
tasmaat ta.m bahukathaa.h papraccha kintu sa tasya kasyaapi vaakyasya pratyuttara.m novaaca|
san punarapi raajag.rha aagatya yii"su.m p.r.s.tavaan tva.m kutratyo loka.h? kintu yii"sastasya kimapi pratyuttara.m naavadat|
preritaa vaya.m "se.saa hantavyaa"sceve"svare.na nidar"sitaa.h| yato vaya.m sarvvalokaanaam arthata.h svargiiyaduutaanaa.m maanavaanaa nca kautukaaspadaani jaataa.h|