tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,
मार्क 15:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tadaanii.m magdaliinii marisam kani.s.thayaakuubo yose"sca maataanyamariyam "saalomii ca yaa.h striyo Más versionesसत्यवेदः। Sanskrit NT in Devanagari तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং মগ্দলীনী মৰিসম্ কনিষ্ঠযাকূবো যোসেশ্চ মাতান্যমৰিযম্ শালোমী চ যাঃ স্ত্ৰিযো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং মগ্দলীনী মরিসম্ কনিষ্ঠযাকূবো যোসেশ্চ মাতান্যমরিযম্ শালোমী চ যাঃ স্ত্রিযো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ မဂ္ဒလီနီ မရိသမ် ကနိၐ္ဌယာကူဗော ယောသေၑ္စ မာတာနျမရိယမ် ၑာလောမီ စ ယား သ္တြိယော satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં મગ્દલીની મરિસમ્ કનિષ્ઠયાકૂબો યોસેશ્ચ માતાન્યમરિયમ્ શાલોમી ચ યાઃ સ્ત્રિયો |
tasya sahajo yohan; philip barthalamay thomaa.h karasa.mgraahii mathi.h, aalpheyaputro yaakuub,
kimaya.m suutradhaarasya putro nahi? etasya maatu rnaama ca ki.m mariyam nahi? yaakub-yuu.saph-"simon-yihuudaa"sca kimetasya bhraataro nahi?
kintu magdaliinii mariyam anyamariyam ete striyau tatra "sma"saanasammukha upavivi"satu.h|
tata.h para.m vi"sraamavaarasya "se.se saptaahaprathamadinasya prabhote jaate magdaliinii mariyam anyamariyam ca "sma"saana.m dra.s.tumaagataa|
atha vi"sraamavaare gate magdaliinii mariyam yaakuubamaataa mariyam "saalomii cemaasta.m marddayitu.m sugandhidravyaa.ni kriitvaa
apara.m yii"su.h saptaahaprathamadine pratyuu.se "sma"saanaadutthaaya yasyaa.h saptabhuutaastyaajitaastasyai magdaliiniimariyame prathama.m dar"sana.m dadau|
yii"su.h kiid.rgiti dra.s.tu.m ce.s.titavaan kintu kharvvatvaallokasa.mghamadhye taddar"sanamapraapya
yii"so rj naatayo yaa yaa yo.sita"sca gaaliilastena saarddhamaayaataastaa api duure sthitvaa tat sarvva.m dad.r"su.h|
anye preritaa.h prabho rbhraatarau kaiphaa"sca yat kurvvanti tadvat kaa ncit dharmmabhaginii.m vyuuhya tayaa saarddha.m paryya.titu.m vaya.m ki.m na "saknuma.h?
kintu ta.m prabho rbhraatara.m yaakuuba nca vinaa preritaanaa.m naanya.m kamapyapa"sya.m|
ii"svarasya prabho ryii"sukhrii.s.tasya ca daaso yaakuub vikiir.niibhuutaan dvaada"sa.m va.m"saan prati namask.rtya patra.m likhati|