ittham ibraahiimo daayuuda.m yaavat saakalyena caturda"sapuru.saa.h; aa daayuuda.h kaalaad baabili pravasanakaala.m yaavat caturda"sapuru.saa bhavanti| baabili pravaasanakaalaat khrii.s.tasya kaala.m yaavat caturda"sapuru.saa bhavanti|
मार्क 15:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yadiisraayelo raajaabhi.siktastraataa bhavati tarhyadhunaina kru"saadavarohatu vaya.m tad d.r.s.tvaa vi"svasi.syaama.h; ki nca yau lokau tena saarddha.m kru"se .avidhyetaa.m taavapi ta.m nirbhartsayaamaasatu.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদীস্ৰাযেলো ৰাজাভিষিক্তস্ত্ৰাতা ভৱতি তৰ্হ্যধুনৈন ক্ৰুশাদৱৰোহতু ৱযং তদ্ দৃষ্ট্ৱা ৱিশ্ৱসিষ্যামঃ; কিঞ্চ যৌ লোকৌ তেন সাৰ্দ্ধং ক্ৰুশে ঽৱিধ্যেতাং তাৱপি তং নিৰ্ভৰ্ত্সযামাসতুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদীস্রাযেলো রাজাভিষিক্তস্ত্রাতা ভৱতি তর্হ্যধুনৈন ক্রুশাদৱরোহতু ৱযং তদ্ দৃষ্ট্ৱা ৱিশ্ৱসিষ্যামঃ; কিঞ্চ যৌ লোকৌ তেন সার্দ্ধং ক্রুশে ঽৱিধ্যেতাং তাৱপি তং নির্ভর্ত্সযামাসতুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒီသြာယေလော ရာဇာဘိၐိက္တသ္တြာတာ ဘဝတိ တရှျဓုနဲန ကြုၑာဒဝရောဟတု ဝယံ တဒ် ဒၖၐ္ဋွာ ဝိၑွသိၐျာမး; ကိဉ္စ ယော် လောကော် တေန သာရ္ဒ္ဓံ ကြုၑေ 'ဝိဓျေတာံ တာဝပိ တံ နိရ္ဘရ္တ္သယာမာသတုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદીસ્રાયેલો રાજાભિષિક્તસ્ત્રાતા ભવતિ તર્હ્યધુનૈન ક્રુશાદવરોહતુ વયં તદ્ દૃષ્ટ્વા વિશ્વસિષ્યામઃ; કિઞ્ચ યૌ લોકૌ તેન સાર્દ્ધં ક્રુશે ઽવિધ્યેતાં તાવપિ તં નિર્ભર્ત્સયામાસતુઃ| |
ittham ibraahiimo daayuuda.m yaavat saakalyena caturda"sapuru.saa.h; aa daayuuda.h kaalaad baabili pravasanakaala.m yaavat caturda"sapuru.saa bhavanti| baabili pravaasanakaalaat khrii.s.tasya kaala.m yaavat caturda"sapuru.saa bhavanti|
so.anyajanaanaavat, kintu svamavitu.m na "saknoti| yadiisraayelo raajaa bhavet, tarhiidaaniimeva kru"saadavarohatu, tena ta.m vaya.m pratye.syaama.h|
aparam e.sa yihuudiiyaanaa.m raajeti likhita.m do.sapatra.m tasya "sirauurdvvam aaropayaa ncakru.h|
nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|
kharjjuurapatraadyaaniiya ta.m saak.saat karttu.m bahiraagatya jaya jayeti vaaca.m proccai rvaktum aarabhanta, israayelo yo raajaa parame"svarasya naamnaagacchati sa dhanya.h|
kai"scid avi"svasane k.rte te.saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?