मार्क 15:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara.m pradhaanayaajakaastasya bahu.su vaakye.su do.samaaropayaa ncakru.h kintu sa kimapi na pratyuvaaca| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरं प्रधानयाजकास्तस्य बहुषु वाक्येषु दोषमारोपयाञ्चक्रुः किन्तु स किमपि न प्रत्युवाच। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং প্ৰধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমাৰোপযাঞ্চক্ৰুঃ কিন্তু স কিমপি ন প্ৰত্যুৱাচ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং প্রধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমারোপযাঞ্চক্রুঃ কিন্তু স কিমপি ন প্রত্যুৱাচ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပြဓာနယာဇကာသ္တသျ ဗဟုၐု ဝါကျေၐု ဒေါၐမာရောပယာဉ္စကြုး ကိန္တု သ ကိမပိ န ပြတျုဝါစ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પ્રધાનયાજકાસ્તસ્ય બહુષુ વાક્યેષુ દોષમારોપયાઞ્ચક્રુઃ કિન્તુ સ કિમપિ ન પ્રત્યુવાચ| |
tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyalokaanaa.m raajaa? tata.h sa pratyuktavaan satya.m vadasi|
tadaanii.m piilaatasta.m puna.h papraccha tva.m ki.m nottarayasi? pa"syaite tvadviruddha.m kati.su saadhye.su saak.sa.m dadati|
tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati|