ittha.m ta.m tirask.rtya tad vasana.m mocayitvaa punarnijavasana.m paridhaapayaa ncakru.h, ta.m kru"sena vedhitu.m niitavanta.h|
मार्क 15:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script itthamupahasya dhuumravar.navastram uttaaryya tasya vastra.m ta.m paryyadhaapayan kru"se veddhu.m bahirninyu"sca| Más versionesसत्यवेदः। Sanskrit NT in Devanagari इत्थमुपहस्य धूम्रवर्णवस्त्रम् उत्तार्य्य तस्य वस्त्रं तं पर्य्यधापयन् क्रुशे वेद्धुं बहिर्निन्युश्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থমুপহস্য ধূম্ৰৱৰ্ণৱস্ত্ৰম্ উত্তাৰ্য্য তস্য ৱস্ত্ৰং তং পৰ্য্যধাপযন্ ক্ৰুশে ৱেদ্ধুং বহিৰ্নিন্যুশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থমুপহস্য ধূম্রৱর্ণৱস্ত্রম্ উত্তার্য্য তস্য ৱস্ত্রং তং পর্য্যধাপযন্ ক্রুশে ৱেদ্ধুং বহির্নিন্যুশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထမုပဟသျ ဓူမြဝရ္ဏဝသ္တြမ် ဥတ္တာရျျ တသျ ဝသ္တြံ တံ ပရျျဓာပယန် ကြုၑေ ဝေဒ္ဓုံ ဗဟိရ္နိနျုၑ္စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan kruzE vEddhuM bahirninyuzca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થમુપહસ્ય ધૂમ્રવર્ણવસ્ત્રમ્ ઉત્તાર્ય્ય તસ્ય વસ્ત્રં તં પર્ય્યધાપયન્ ક્રુશે વેદ્ધું બહિર્નિન્યુશ્ચ| |
ittha.m ta.m tirask.rtya tad vasana.m mocayitvaa punarnijavasana.m paridhaapayaa ncakru.h, ta.m kru"sena vedhitu.m niitavanta.h|
tasyottamaa"nge vetraaghaata.m cakrustadgaatre ni.s.thiiva nca nicik.sipu.h, tathaa tasya sammukhe jaanupaata.m pra.nomu.h
tata.h para.m sekandarasya ruphasya ca pitaa "simonnaamaa kurii.niiyaloka eka.h kuta"scid graamaadetya pathi yaati ta.m te yii"so.h kru"sa.m vo.dhu.m balaad dadhnu.h|
tata.h piilaato yii"su.m kru"se vedhitu.m te.saa.m haste.su samaarpayat, tataste ta.m dh.rtvaa niitavanta.h|