मार्क 15:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasyottamaa"nge vetraaghaata.m cakrustadgaatre ni.s.thiiva nca nicik.sipu.h, tathaa tasya sammukhe jaanupaata.m pra.nomu.h Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্যোত্তমাঙ্গে ৱেত্ৰাঘাতং চক্ৰুস্তদ্গাত্ৰে নিষ্ঠীৱঞ্চ নিচিক্ষিপুঃ, তথা তস্য সম্মুখে জানুপাতং প্ৰণোমুঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্যোত্তমাঙ্গে ৱেত্রাঘাতং চক্রুস্তদ্গাত্রে নিষ্ঠীৱঞ্চ নিচিক্ষিপুঃ, তথা তস্য সম্মুখে জানুপাতং প্রণোমুঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျောတ္တမာင်္ဂေ ဝေတြာဃာတံ စကြုသ္တဒ္ဂါတြေ နိၐ္ဌီဝဉ္စ နိစိက္ၐိပုး, တထာ တသျ သမ္မုခေ ဇာနုပါတံ ပြဏောမုး satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્યોત્તમાઙ્ગે વેત્રાઘાતં ચક્રુસ્તદ્ગાત્રે નિષ્ઠીવઞ્ચ નિચિક્ષિપુઃ, તથા તસ્ય સમ્મુખે જાનુપાતં પ્રણોમુઃ |
te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|
tata.h ka"scit ka"scit tadvapu.si ni.s.thiiva.m nicik.sepa tathaa tanmukhamaacchaadya cape.tena hatvaa gaditavaan ga.nayitvaa vada, anucaraa"sca cape.taistamaajaghnu.h
itthamupahasya dhuumravar.navastram uttaaryya tasya vastra.m ta.m paryyadhaapayan kru"se veddhu.m bahirninyu"sca|
tadaa sa pratyuvaaca , eliya.h prathamametya sarvvakaaryyaa.ni saadhayi.syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu.hkha.m praapyaavaj naasyate|
herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|
tatasta.m pratii"svarasyottara.m ki.m jaata.m? baalnaamno devasya saak.saat yai rjaanuuni na paatitaani taad.r"saa.h sapta sahasraa.ni lokaa ava"se.sitaa mayaa|
tatastasmai yii"sunaamne svargamartyapaataalasthitai.h sarvvai rjaanupaata.h karttavya.h,
ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|