tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa
मार्क 15:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script anantara.m sainyaga.no.a.t.taalikaam arthaad adhipate rg.rha.m yii"su.m niitvaa senaanivaha.m samaahuyat| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं सैन्यगणोऽट्टालिकाम् अर्थाद् अधिपते र्गृहं यीशुं नीत्वा सेनानिवहं समाहुयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং সৈন্যগণোঽট্টালিকাম্ অৰ্থাদ্ অধিপতে ৰ্গৃহং যীশুং নীৎৱা সেনানিৱহং সমাহুযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং সৈন্যগণোঽট্টালিকাম্ অর্থাদ্ অধিপতে র্গৃহং যীশুং নীৎৱা সেনানিৱহং সমাহুযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သဲနျဂဏော'ဋ္ဋာလိကာမ် အရ္ထာဒ် အဓိပတေ ရ္ဂၖဟံ ယီၑုံ နီတွာ သေနာနိဝဟံ သမာဟုယတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સૈન્યગણોઽટ્ટાલિકામ્ અર્થાદ્ અધિપતે ર્ગૃહં યીશું નીત્વા સેનાનિવહં સમાહુયત્| |
tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa
pa"scaat te ta.m dhuumalavar.navastra.m paridhaapya ka.n.takamuku.ta.m racayitvaa "sirasi samaaropya
tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|
tadanantara.m piilaata.h punarapi tad raajag.rha.m gatvaa yii"sumaahuuya p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa?
pa"scaat senaaga.na.h ka.n.takanirmmita.m muku.ta.m tasya mastake samarpya vaarttaakiivar.na.m raajaparicchada.m paridhaapya,
san punarapi raajag.rha aagatya yii"su.m p.r.s.tavaan tva.m kutratyo loka.h? kintu yii"sastasya kimapi pratyuttara.m naavadat|