apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|
मार्क 15:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasmaat piilaata.h kathitavaan kuta.h? sa ki.m kukarmma k.rtavaan? kintu te puna"sca ruvanto vyaajahrusta.m kru"se vedhaya| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्मात् पीलातः कथितवान् कुतः? स किं कुकर्म्म कृतवान्? किन्तु ते पुनश्च रुवन्तो व्याजह्रुस्तं क्रुशे वेधय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ পীলাতঃ কথিতৱান্ কুতঃ? স কিং কুকৰ্ম্ম কৃতৱান্? কিন্তু তে পুনশ্চ ৰুৱন্তো ৱ্যাজহ্ৰুস্তং ক্ৰুশে ৱেধয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ পীলাতঃ কথিতৱান্ কুতঃ? স কিং কুকর্ম্ম কৃতৱান্? কিন্তু তে পুনশ্চ রুৱন্তো ৱ্যাজহ্রুস্তং ক্রুশে ৱেধয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ပီလာတး ကထိတဝါန် ကုတး? သ ကိံ ကုကရ္မ္မ ကၖတဝါန်? ကိန္တု တေ ပုနၑ္စ ရုဝန္တော ဝျာဇဟြုသ္တံ ကြုၑေ ဝေဓယ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn? kintu tE punazca ruvantO vyAjahrustaM kruzE vEdhaya| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ પીલાતઃ કથિતવાન્ કુતઃ? સ કિં કુકર્મ્મ કૃતવાન્? કિન્તુ તે પુનશ્ચ રુવન્તો વ્યાજહ્રુસ્તં ક્રુશે વેધય| |
apara.m vicaaraasanopave"sanakaale piilaatasya patnii bh.rtya.m prahitya tasmai kathayaamaasa, ta.m dhaarmmikamanuja.m prati tvayaa kimapi na karttavya.m; yasmaat tatk.rte.adyaaha.m svapne prabhuutaka.s.tamalabhe|
etanniraagonarapraa.naparakaraarpa.naat kalu.sa.m k.rtavaanaha.m| tadaa ta uditavanta.h, tenaasmaaka.m ki.m? tvayaa tad budhyataam|
yii"surak.sa.naaya niyukta.h "satasenaapatistatsa"ngina"sca taad.r"sii.m bhuukampaadigha.tanaa.m d.r.s.tvaa bhiitaa avadan, e.sa ii"svaraputro bhavati|
tadaa piilaata.h sarvvaallokaan to.sayitumicchan barabbaa.m mocayitvaa yii"su.m ka"saabhi.h prah.rtya kru"se veddhu.m ta.m samarpayaambabhuuva|
tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|
yogyapaatre aavaa.m svasvakarmma.naa.m samucitaphala.m praapnuva.h kintvanena kimapi naaparaaddha.m|
tadaitaa gha.tanaa d.r.s.tvaa "satasenaapatirii"svara.m dhanyamuktvaa kathitavaan aya.m nitaanta.m saadhumanu.sya aasiit|
tadaa satya.m ki.m? etaa.m kathaa.m pa.s.tvaa piilaata.h punarapi bahirgatvaa yihuudiiyaan abhaa.sata, aha.m tasya kamapyaparaadha.m na praapnomi|
tadaa pradhaanayaajakaa.h padaataya"sca ta.m d.r.s.tvaa, ena.m kru"se vidha, ena.m kru"se vidha, ityuktvaa ravitu.m aarabhanta| tata.h piilaata.h kathitavaan yuuya.m svayam ena.m niitvaa kru"se vidhata, aham etasya kamapyaparaadha.m na praaptavaan|
praa.nahananasya kamapi hetum apraapyaapi piilaatasya nika.te tasya vadha.m praarthayanta|
kintu sa yihuudiiyaloka iti ni"scite sati iphi.siiyaanaam arttimii devii mahatiiti vaakya.m praaye.na pa nca da.n.daan yaavad ekasvare.na lokanivahai.h prokta.m|
aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|
ni.skala"nkanirmmalame.sa"saavakasyeva khrii.s.tasya bahumuulyena rudhire.na mukti.m praaptavanta iti jaaniitha|