anantara.m pradhaanayaajakapraaciinaa barabbaa.m yaacitvaadaatu.m yii"su nca hantu.m sakalalokaan praavarttayan|
मार्क 15:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script kintu yathaa barabbaa.m mocayati tathaa praarthayitu.m pradhaanayaajakaa lokaan pravarttayaamaasu.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari किन्तु यथा बरब्बां मोचयति तथा प्रार्थयितुं प्रधानयाजका लोकान् प्रवर्त्तयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যথা বৰব্বাং মোচযতি তথা প্ৰাৰ্থযিতুং প্ৰধানযাজকা লোকান্ প্ৰৱৰ্ত্তযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যথা বরব্বাং মোচযতি তথা প্রার্থযিতুং প্রধানযাজকা লোকান্ প্রৱর্ত্তযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယထာ ဗရဗ္ဗာံ မောစယတိ တထာ ပြာရ္ထယိတုံ ပြဓာနယာဇကာ လောကာန် ပြဝရ္တ္တယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યથા બરબ્બાં મોચયતિ તથા પ્રાર્થયિતું પ્રધાનયાજકા લોકાન્ પ્રવર્ત્તયામાસુઃ| |
anantara.m pradhaanayaajakapraaciinaa barabbaa.m yaacitvaadaatu.m yii"su nca hantu.m sakalalokaan praavarttayan|
atha piilaata.h puna.h p.r.s.tavaan tarhi ya.m yihuudiiyaanaa.m raajeti vadatha tasya ki.m kari.syaami yu.smaabhi.h kimi.syate?
tadaa te sarvve ruvanto vyaaharan ena.m maanu.sa.m nahi barabbaa.m mocaya| kintu sa barabbaa dasyuraasiit|
kintu yuuya.m ta.m pavitra.m dhaarmmika.m pumaa.msa.m naa"ngiik.rtya hatyaakaari.nameka.m svebhyo daatum ayaacadhva.m|