apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|
मार्क 14:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script aha.m yu.smabhya.m yathaartha.m kathayaami, jagataa.m madhye yatra yatra susa.mvaadoya.m pracaarayi.syate tatra tatra yo.sita etasyaa.h smara.naartha.m tatk.rtakarmmaitat pracaarayi.syate| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মভ্যং যথাৰ্থং কথযামি, জগতাং মধ্যে যত্ৰ যত্ৰ সুসংৱাদোযং প্ৰচাৰযিষ্যতে তত্ৰ তত্ৰ যোষিত এতস্যাঃ স্মৰণাৰ্থং তৎকৃতকৰ্ম্মৈতৎ প্ৰচাৰযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মভ্যং যথার্থং কথযামি, জগতাং মধ্যে যত্র যত্র সুসংৱাদোযং প্রচারযিষ্যতে তত্র তত্র যোষিত এতস্যাঃ স্মরণার্থং তৎকৃতকর্ম্মৈতৎ প্রচারযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မဘျံ ယထာရ္ထံ ကထယာမိ, ဇဂတာံ မဓျေ ယတြ ယတြ သုသံဝါဒေါယံ ပြစာရယိၐျတေ တတြ တတြ ယောၐိတ ဧတသျား သ္မရဏာရ္ထံ တတ္ကၖတကရ္မ္မဲတတ် ပြစာရယိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmabhyaM yathArthaM kathayAmi, jagatAM madhyE yatra yatra susaMvAdOyaM pracArayiSyatE tatra tatra yOSita EtasyAH smaraNArthaM tatkRtakarmmaitat pracArayiSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્મભ્યં યથાર્થં કથયામિ, જગતાં મધ્યે યત્ર યત્ર સુસંવાદોયં પ્રચારયિષ્યતે તત્ર તત્ર યોષિત એતસ્યાઃ સ્મરણાર્થં તત્કૃતકર્મ્મૈતત્ પ્રચારયિષ્યતે| |
apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|
atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|