pa"syata gha.tanaata.h puurvva.m sarvvakaaryyasya vaarttaa.m yu.smabhyamadaam, yuuya.m saavadhaanaasti.s.thata|
मार्क 13:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara.h saandhakaaro bhavi.syati tathaiva candra"scandrikaa.m na daasyati| Más versionesसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ তস্য ক্লেশকালস্যাৱ্যৱহিতে পৰকালে ভাস্কৰঃ সান্ধকাৰো ভৱিষ্যতি তথৈৱ চন্দ্ৰশ্চন্দ্ৰিকাং ন দাস্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ তস্য ক্লেশকালস্যাৱ্যৱহিতে পরকালে ভাস্করঃ সান্ধকারো ভৱিষ্যতি তথৈৱ চন্দ্রশ্চন্দ্রিকাং ন দাস্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ တသျ က္လေၑကာလသျာဝျဝဟိတေ ပရကာလေ ဘာသ္ကရး သာန္ဓကာရော ဘဝိၐျတိ တထဲဝ စန္ဒြၑ္စန္ဒြိကာံ န ဒါသျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca tasya klEzakAlasyAvyavahitE parakAlE bhAskaraH sAndhakArO bhaviSyati tathaiva candrazcandrikAM na dAsyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ તસ્ય ક્લેશકાલસ્યાવ્યવહિતે પરકાલે ભાસ્કરઃ સાન્ધકારો ભવિષ્યતિ તથૈવ ચન્દ્રશ્ચન્દ્રિકાં ન દાસ્યતિ| |
pa"syata gha.tanaata.h puurvva.m sarvvakaaryyasya vaarttaa.m yu.smabhyamadaam, yuuya.m saavadhaanaasti.s.thata|
kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|
tasye"svaradinasyaagamana.m pratiik.samaa.nairaakaa"nk.samaa.nai"sca yuu.smaabhi rdharmmaacaare"svarabhaktibhyaa.m kiid.r"sai rlokai rbhavitavya.m?
tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|