tarhi yuuya.m ki.m dra.s.tu.m bahiragamata, kimeka.m bhavi.syadvaadina.m? tadeva satya.m| yu.smaanaha.m vadaami, sa bhavi.syadvaadinopi mahaan;
लूका 20:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti| Más versionesसत्यवेदः। Sanskrit NT in Devanagari यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি মনুষ্যস্যেতি ৱদামস্তৰ্হি সৰ্ৱ্ৱে লোকা অস্মান্ পাষাণৈ ৰ্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সৰ্ৱ্ৱে দৃঢং জানন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি মনুষ্যস্যেতি ৱদামস্তর্হি সর্ৱ্ৱে লোকা অস্মান্ পাষাণৈ র্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সর্ৱ্ৱে দৃঢং জানন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ မနုၐျသျေတိ ဝဒါမသ္တရှိ သရွွေ လောကာ အသ္မာန် ပါၐာဏဲ ရှနိၐျန္တိ ယတော ယောဟန် ဘဝိၐျဒွါဒီတိ သရွွေ ဒၖဎံ ဇာနန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ મનુષ્યસ્યેતિ વદામસ્તર્હિ સર્વ્વે લોકા અસ્માન્ પાષાણૈ ર્હનિષ્યન્તિ યતો યોહન્ ભવિષ્યદ્વાદીતિ સર્વ્વે દૃઢં જાનન્તિ| |
tarhi yuuya.m ki.m dra.s.tu.m bahiragamata, kimeka.m bhavi.syadvaadina.m? tadeva satya.m| yu.smaanaha.m vadaami, sa bhavi.syadvaadinopi mahaan;
tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|
manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|
kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|
tadaanii.m sa taanuddi"sya taa.m d.r.s.taantakathaa.m kathitavaan, ta ittha.m budvvaa ta.m dharttaamudyataa.h, kintu lokebhyo bibhyu.h, tadanantara.m te ta.m vihaaya vavraju.h|
ato he baalaka tvantu sarvvebhya.h "sre.s.tha eva ya.h| tasyaiva bhaavivaadiiti pravikhyaato bhavi.syasi| asmaaka.m cara.naan k.seme maarge caalayitu.m sadaa| eva.m dhvaante.arthato m.rtyo"schaayaayaa.m ye tu maanavaa.h|
tataste mitho vivicya jagadu.h, yadii"svarasya vadaamastarhi ta.m kuto na pratyaita sa iti vak.syati|
kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa.h svaan pratii"svarasyopade"sa.m ni.sphalam akurvvan|
tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya.m karmma naakarot kintvasmin manu.sye yaa ya.h kathaa akathayat taa.h sarvvaa.h satyaa.h;
tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|