he mitra,tva.m vivaahiiyavasana.m vinaa kathamatra pravi.s.tavaan? tena sa niruttaro babhuuva|
लूका 20:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script tasmaallokaanaa.m saak.saat tatkathaayaa.h kamapi do.sa.m dhartumapraapya te tasyottaraad aa"scaryya.m manyamaanaa mauninastasthu.h| Más versionesसत्यवेदः। Sanskrit NT in Devanagari तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধৰ্তুমপ্ৰাপ্য তে তস্যোত্তৰাদ্ আশ্চৰ্য্যং মন্যমানা মৌনিনস্তস্থুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধর্তুমপ্রাপ্য তে তস্যোত্তরাদ্ আশ্চর্য্যং মন্যমানা মৌনিনস্তস্থুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာလ္လောကာနာံ သာက္ၐာတ် တတ္ကထာယား ကမပိ ဒေါၐံ ဓရ္တုမပြာပျ တေ တသျောတ္တရာဒ် အာၑ္စရျျံ မနျမာနာ မော်နိနသ္တသ္ထုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માલ્લોકાનાં સાક્ષાત્ તત્કથાયાઃ કમપિ દોષં ધર્તુમપ્રાપ્ય તે તસ્યોત્તરાદ્ આશ્ચર્ય્યં મન્યમાના મૌનિનસ્તસ્થુઃ| |
he mitra,tva.m vivaahiiyavasana.m vinaa kathamatra pravi.s.tavaan? tena sa niruttaro babhuuva|
anantara.m siduukinaam niruttaratvavaartaa.m ni"samya phiruu"sina ekatra militavanta.h,
tadaanii.m yii"sustasyaitat vaco ni"samya vismayaapanno.abhuut; nijapa"scaadgaamino maanavaan avocca, yu.smaan tathya.m vacmi, israayeliiyalokaanaa.m madhye.api naitaad.r"so vi"svaaso mayaa praapta.h|
santastamapavaditu.m tasya kathaayaa do.sa.m dharttamicchanto naanaakhyaanakathanaaya ta.m pravarttayitu.m kopayitu nca praarebhire|
e.su vaakye.su kathite.su tasya vipak.saa.h salajjaa jaataa.h kintu tena k.rtasarvvamahaakarmmakaara.naat lokanivaha.h saanando.abhavat|
ataeva ta.m prati satarkaa.h santa.h katha.m tadvaakyado.sa.m dh.rtvaa ta.m de"saadhipasya saadhuve"sadhaari.na"scaraan tasya samiipe pre.sayaamaasu.h|
vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati|
yataste bahavo .avaadhyaa anarthakavaakyavaadina.h prava ncakaa"sca santi vi"se.sata"schinnatvacaa.m madhye kecit taad.r"saa lokaa.h santi|