La Biblia Online

Anuncios


Toda la Biblia A.T. N.T.




लूका 11:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

kintu hanta phiruu"siga.naa yuuya.m nyaayam ii"svare prema ca parityajya podinaayaa arudaadiinaa.m sarvve.saa.m "saakaanaa nca da"samaa.m"saan dattha kintu prathama.m paalayitvaa "se.sasyaala"nghana.m yu.smaakam ucitamaasiit|

Ver Capítulo

Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।

Ver Capítulo

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু হন্ত ফিৰূশিগণা যূযং ন্যাযম্ ঈশ্ৱৰে প্ৰেম চ পৰিত্যজ্য পোদিনাযা অৰুদাদীনাং সৰ্ৱ্ৱেষাং শাকানাঞ্চ দশমাংশান্ দত্থ কিন্তু প্ৰথমং পালযিৎৱা শেষস্যালঙ্ঘনং যুষ্মাকম্ উচিতমাসীৎ|

Ver Capítulo

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু হন্ত ফিরূশিগণা যূযং ন্যাযম্ ঈশ্ৱরে প্রেম চ পরিত্যজ্য পোদিনাযা অরুদাদীনাং সর্ৱ্ৱেষাং শাকানাঞ্চ দশমাংশান্ দত্থ কিন্তু প্রথমং পালযিৎৱা শেষস্যালঙ্ঘনং যুষ্মাকম্ উচিতমাসীৎ|

Ver Capítulo

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ဟန္တ ဖိရူၑိဂဏာ ယူယံ နျာယမ် ဤၑွရေ ပြေမ စ ပရိတျဇျ ပေါဒိနာယာ အရုဒါဒီနာံ သရွွေၐာံ ၑာကာနာဉ္စ ဒၑမာံၑာန် ဒတ္ထ ကိန္တု ပြထမံ ပါလယိတွာ ၑေၐသျာလင်္ဃနံ ယုၐ္မာကမ် ဥစိတမာသီတ်၊

Ver Capítulo

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu hanta phirUzigaNA yUyaM nyAyam IzvarE prEma ca parityajya pOdinAyA arudAdInAM sarvvESAM zAkAnAnjca dazamAMzAn dattha kintu prathamaM pAlayitvA zESasyAlagghanaM yuSmAkam ucitamAsIt|

Ver Capítulo

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ હન્ત ફિરૂશિગણા યૂયં ન્યાયમ્ ઈશ્વરે પ્રેમ ચ પરિત્યજ્ય પોદિનાયા અરુદાદીનાં સર્વ્વેષાં શાકાનાઞ્ચ દશમાંશાન્ દત્થ કિન્તુ પ્રથમં પાલયિત્વા શેષસ્યાલઙ્ઘનં યુષ્માકમ્ ઉચિતમાસીત્|

Ver Capítulo
Otras versiones



लूका 11:42
22 Referencias Cruzadas  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m podinaayaa.h sitacchatraayaa jiirakasya ca da"samaa.m"saan dattha, kintu vyavasthaayaa gurutaraan nyaayadayaavi"svaasaan parityajatha; ime yu.smaabhiraacara.niiyaa amii ca na la.mghaniiyaa.h|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


saptasu dine.su dinadvayamupavasaami sarvvasampatte rda"samaa.m"sa.m dadaami ca, etatkathaa.m kathayan praarthayaamaasa|


aha.m yu.smaan jaanaami; yu.smaakamantara ii"svaraprema naasti|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?